SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Jain Education Int दूरतोऽपि रक्तादेरालोके दर्शनेऽस्वाध्यायः, कडगचिलिमिलिं वा दत्त्वा कुर्युर्मुत्रादिगन्धेऽन्यस्मिन्नशुभगन्धे वाऽन्यत्र गत्वा स्वाध्यायन्ति, अन्यदपि सेधनबन्धनाद्यालोकं त्यजेदेवं निर्व्याघातकाले प्रागुक्तो विधिः, सव्याघातकाले त्वेवमेव, नवरं गण्डक कष्टान्तौ न स्तः ।। १३९६ || 'एए' सामन्नरेऽज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं, मिच्छत्त विराहणं पावे ॥१३९७॥ एतेषां स आज्ञाभङ्गमनवस्थां मिथ्यात्वं विराधनां च प्राप्नोति ।। १३९७ ॥ परसमुत्थमस्वाध्यायिकद्वारं गतमात्मसमुत्थास्वाध्यायिकमाह 'आय ' आयसमुत्थमसज्झाइयं तु, एगविध होइ दुविहं वा । एगविहं समणाणं, दुविहं पुण होइ समणीणं ॥ एग० 'श्रमणानां त्रणे स्यात्, श्रमणीनां द्विधा व्रणे ऋतौ च ॥ १३९८ ॥ ' धोयं ' धोयंमि उ निप्पगले, बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा, दुविहंमि य होइ कावा ॥१३९९॥ आदौ व हस्तशतात्परं धाविते निःप्रगले शुद्धिस्ततोऽपि गलत्युत्कृष्टं त्रयो बन्धा देयास्तथापि परिगलति यतना वक्ष्यमाणा सा द्विविधेऽपि व्रणे ऋतौ च कार्या ।। १३९९ ।। ' सम समणो उ वणिव, भगंदरव बंधं करितु वाएइ । तहवि गलंते छारं, दाउं दो तिन्नि बंधा उ ॥ १४०० ॥ श्रमणो वणे भगन्दरे वा हस्तशताद्वहिधते निःप्रगले पट्टबन्धं कृत्वा वाचयेत्, तथापि गलति छारं दत्वा पुनः पट्टो For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy