SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणाध्ययने अस्वाध्यायिकनियुक्तिः ॥ आवश्यक वीसरसहरुअंते अव्वत्तगडिंभगंमि मा गिण्हे। गोसे दरपट्टविए, छीए छीए तियं पेहे ॥ २३० ॥ नियुक्ति अत्यायासेन रुद्यमानं विस्वरं भण्यते तत्कालं हन्ति, यत् पुनर्मधुरशब्दं घोलमानं च तन्न हन्ति, यावहिम्भो न लपति दीपिका तावदव्यक्तस्तस्मिन्नल्पविस्तरेणापि कालं मा गृहणीत । अथ प्राभातिकप्रस्थापनाविधिः- गोसे' पश्चाध, 'गोसे ॥१३६॥ अर्कोदये वसतेर्दिशां चाऽऽलोकं कृत्वा स्वाध्यायः प्रस्थाप्यस्तस्मिन्नीषत्प्रस्थापिते क्षुतादिहते पुनरन्येन दिगालोकः कार्यस्ततः स्वाध्यायं प्रेक्षते प्रस्थापयेदेवं तृतीयवारक्षुतेऽपि, तेन 'तियति वारत्रयं दिगालोकः ॥ २३० ॥ 'आइ' आइन्न पिसिय महिया, पेहिता तिन्नि तिन्नि ठाणाई। नववारहए काले, हउत्ति पढमाइ न पढंति॥१३९४॥ __आकीर्ण काकाद्यानीतं पिशितादि स्यान्महिका वा सादित्यादिहेतोरित्रयं दिगालोकात् प्रस्थाप्योऽशुद्धे हस्तशताद् बहिः- | स्थाने कृत्वा प्राग्वद्वारत्रयं प्रस्थापनादिगालोको, ततोऽप्यन्यस्थाने वारत्रयमेवं त्रीणि स्थानानि यान्ति । नववारस्वाध्या- | यहते प्रथमपौरुष्यां न पठन्ति ॥ १३९४ ।। 'पट्ट' 1 पट्टवियंमि सिलोगे, छीए पडिलेह तिन्नि अन्नत्थ। सोणिय मुत्तपुरीसे, घाणालोअं परिहरिजा ॥१३९५॥ प्रस्थापिते प्रस्थापने त्रयाणामध्ययनानामूवं श्लोके चिन्त्यमाने क्षुते पुनः प्रेक्षणमेवं वारत्रयं, ततोऽन्यत्र गम्यं, शोणिNI तादेर्णा( दि घा)णगन्धमा(न्धा )लोकं च परिहरेत् ॥ १३९५ ॥ ' आलो' आलोअंमि चिलमिणी, गंधे अन्नत्थ गंतु पकरंति।वाघाइयकालंमी, दंडग मरुआ नवरि नत्थि ॥१३९६॥ ॥१३६॥ JainEducation inma l For Private & Personal use only ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy