SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte दिने स्वाध्यायस्योपग्रहार्थं प्राभातिकस्य नववाराऽनुज्ञा । ततो यावन्नव कालादानवेला शेषा स्यात्तावत्काले कालग्राही वैरात्रिकस्य प्रतिक्रामेदन्येऽप्युपयुक्तास्तिष्ठन्ति, कालस्य वेलायां कालं प्रतिक्रामन्ति । ' न पडि० ' एको नियमान्न प्रतिक्रामे - शुद्धं तदा स एव वैरात्रिकः प्रतिचरितः स्यात् स च प्रतिक्रमणादनु गुरोः कालं निवेद्याऽनुदितेऽर्के प्रतिक्रामेत्, प्राभातिके नववारहते ध्रुवमस्वाध्यायोऽस्तीति ज्ञेयं ॥ २२७ ॥ अथ ' संचिक्खे तिनि छीयरुन्नाणि ' पदव्याख्या 'इक्कि ' इक्किक्क तिन्निवारे, छीयाइहयंमि गिण्हए कालं । चोएइ खरो बारस, अणिट्ठविसए अ कालवहो ॥२२८॥ एक क्षुतादिहते काले, 'संचिक्ख 'तिग्रहणाद्विरमते, ततो द्वितीयतृतीयवारं लाति, ततः परोऽन्यस्थण्डिले वास्त्रयं, ततोऽप्यन्योऽन्यस्थण्डिले वास्त्रयमेवं नव वाराः स्युखयाणामभावे द्वौ नव वारान् पूरयतो द्वयोरभाव एकोऽप्येवं स्थण्डिलेब्व (सत्स्व) - पवादो ज्ञेयः । ' परवयणे खरमाई' पदव्याख्या- ' चोएइ' पश्चार्ध, चोदक:- चेदुदिते कालवधस्ततः खरे रुदिते रटिते द्वादशवर्षाणि हन्तु ? अन्येष्वप्यनिष्टेन्द्रियविषयेष्वप्येवं ।। २२८ || गुरुः ' चोअ ' माणुसणिट्टे, कालवहो सेसगाण उपहारो। पावासुआइ पुठिंव, पन्नवणमणिच्छ उग्घाडे २२९ मनुष्यानिष्टस्वरे कालवधः, शेषाणां तिरथां त्वनिष्टे प्रहारशब्दे श्रुते वधः । ' पावासुय 'ति मूलगाथावयवस्य व्याख्या ' पावासुआइ' पश्चार्ध, चेदन्त्यकाले प्रोषितभार्या दिने दिने रटेत् ततस्तद्वेलायाः प्राक्कालो ग्राह्योऽथ सा तद्वेलायां रटेत्ततस्तस्याः प्रज्ञापनं कथनमनिच्छायामुद्घाटोत्सर्गः कार्यः || २२९ || 'एवमाईणि 'त्ति अवयवस्य व्याख्या 'वीस ' For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy