________________
आवश्यकनिर्युक्तिदीपिका ॥
॥१३५॥
Jain Education Inte
गुरवः स्वपन्ति । प्राप्ते प्राभातिककाले यः कालं प्रेक्षते स वैरात्रिकं प्रतिक्रम्याऽन्त्यं लाति, शेषाः कालवेलायां कालं प्रतिक्रामन्ति, तत आवश्यकं कुर्युरेवं चतुर्णां विधिः ।। १३९० ।। ' गहि '
गहियंमि अड्डरते, वेरत्तिय अगहिए भवइ तिन्नि । वेरत्तिय अड्डरत्ते, अइउवओगा भवे दुणि ॥ १३९९ ॥ वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्र्यं स्यादेवमन्येषामेकस्मिनगृहीते त्रयं ज्ञेयमेवं द्वावपि ज्ञेयौ, तथाऽर्धरात्रिकवैरात्रिकयोरनात्तयोराद्येनैव कालेनाऽत्युपयोगात् प्रतिचरणादन्त्यादानादपि द्वौ भवतः ।। १३९१ ॥ ' पडि ' पडजग्गियंमि पढमे, बीयविवज्जा हवंति तिन्नेव । पाओसिय वेरत्तिय, अइउवओगाउ दुपिण भवे ॥ १३९२
प्रथमे जागरिते द्वितीयकालवर्ज्याभ्यां द्वाभ्यामात्ताभ्यां त्रयो भवन्ति, प्रादोषिकवैरात्रिकयोरग्रहणादर्धरात्रि केणैवाऽत्युपयोगादन्त्यादानाच्च द्वौ । एवं शेषभङ्गा अपि ज्ञेया, यदा त्वेकस्तदाऽन्यतरो लाति, तथाऽऽद्ये गृहीतेऽशुद्धे वार्धरात्रिकं लावा स्वाध्यायन्त्येवमग्रेऽपि, प्राभातिकोऽहोऽर्थ ग्राह्यः, आद्ये प्रतिचरिते सर्वां रात्रिं पठन्त्यर्धरात्रेण वैरात्रिकं, वैरात्रिकेणाऽप्रतिचारिते ( केणापि प्रतिचरिते ) नाऽन्तेऽशुद्धेऽथपि त्यजेत् ॥। १३९२ ।। अथ प्राभातिकविधिः 'पाभा ' पाभाइयकालंमि उ, संचिक्खे तिन्निछीयरुन्नाणि । परवयणे खरमाई, पावासुय एवमाईणि ॥१३९३॥
भाष्यं ' नव '
नवकालवेलसेसे उवग्गहियअट्ठया पडिक्कमइ । न पडिक्कमइ वेगो नववारहए धुवमसज्झाओ ॥२२७॥
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
अस्वाध्या
यिक
निर्युक्तिः ॥
॥१३५॥
www.jainelibrary.org