SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तिदीपिका ॥ ॥१३५॥ Jain Education Inte गुरवः स्वपन्ति । प्राप्ते प्राभातिककाले यः कालं प्रेक्षते स वैरात्रिकं प्रतिक्रम्याऽन्त्यं लाति, शेषाः कालवेलायां कालं प्रतिक्रामन्ति, तत आवश्यकं कुर्युरेवं चतुर्णां विधिः ।। १३९० ।। ' गहि ' गहियंमि अड्डरते, वेरत्तिय अगहिए भवइ तिन्नि । वेरत्तिय अड्डरत्ते, अइउवओगा भवे दुणि ॥ १३९९ ॥ वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्र्यं स्यादेवमन्येषामेकस्मिनगृहीते त्रयं ज्ञेयमेवं द्वावपि ज्ञेयौ, तथाऽर्धरात्रिकवैरात्रिकयोरनात्तयोराद्येनैव कालेनाऽत्युपयोगात् प्रतिचरणादन्त्यादानादपि द्वौ भवतः ।। १३९१ ॥ ' पडि ' पडजग्गियंमि पढमे, बीयविवज्जा हवंति तिन्नेव । पाओसिय वेरत्तिय, अइउवओगाउ दुपिण भवे ॥ १३९२ प्रथमे जागरिते द्वितीयकालवर्ज्याभ्यां द्वाभ्यामात्ताभ्यां त्रयो भवन्ति, प्रादोषिकवैरात्रिकयोरग्रहणादर्धरात्रि केणैवाऽत्युपयोगादन्त्यादानाच्च द्वौ । एवं शेषभङ्गा अपि ज्ञेया, यदा त्वेकस्तदाऽन्यतरो लाति, तथाऽऽद्ये गृहीतेऽशुद्धे वार्धरात्रिकं लावा स्वाध्यायन्त्येवमग्रेऽपि, प्राभातिकोऽहोऽर्थ ग्राह्यः, आद्ये प्रतिचरिते सर्वां रात्रिं पठन्त्यर्धरात्रेण वैरात्रिकं, वैरात्रिकेणाऽप्रतिचारिते ( केणापि प्रतिचरिते ) नाऽन्तेऽशुद्धेऽथपि त्यजेत् ॥। १३९२ ।। अथ प्राभातिकविधिः 'पाभा ' पाभाइयकालंमि उ, संचिक्खे तिन्निछीयरुन्नाणि । परवयणे खरमाई, पावासुय एवमाईणि ॥१३९३॥ भाष्यं ' नव ' नवकालवेलसेसे उवग्गहियअट्ठया पडिक्कमइ । न पडिक्कमइ वेगो नववारहए धुवमसज्झाओ ॥२२७॥ For Private & Personal Use Only प्रतिक्रम णाध्ययने अस्वाध्या यिक निर्युक्तिः ॥ ॥१३५॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy