________________
ठाणासइ बिंदूसु अ, गिण्हं चिट्ठो विपच्छिमं कालं। पडियरइ बहिं एक्को एक्को अंतट्टिओ गिण्हे ॥१३८७ __वसतेर्बहिः कालस्थानाभावे बिन्दुषु आपत्स्वन्त ऊर्ध्वस्थस्य स्थानकाभावे निविष्टोऽपि पश्चिमं प्राभातिकं कालं गृह्णाति, IN एकस्तु बहिःस्थः प्रतिचरति, वर्षति तु नियमादन्तःस्थो लाति प्रतिचरेच्चैषोऽन्त्यकाले गच्छानुग्रहायाऽपवादविधिः, शेषाः स्थानाभावे न ग्राह्याः, आय( इ )नो(नतो) वा ज्ञेयं ॥ १३८६ ॥ 'पाओ' पाओसि अड्डरत्ते, उत्तरदिसि पुव पेहए कालं। वेरत्तियंमि भयणा, पुवदिसा पच्छिमे काले ॥१३८८॥ ___ प्रादोषिकेऽर्धरात्रे नियमादुत्तराभिमुखः पूर्व — कालं' कालोत्सर्ग प्रेक्षते, वैरात्रिके भजनोत्तरामुखः पूर्वामुखो वा, पूर्वामुखः पश्चिमे ॥ १३८८ ।। 'काल' कालचउक्कं उक्कोसएण, जहन्न तियं तु बोद्धवं । बीयपएणं तु दुगं, मायामयविर्पमुक्काणं ॥१३८९ ॥ ||
उत्सर्गेणोत्कृष्ट चतुरो जघन्यं त्रीन लाति, द्वितीयपदेऽपवादे द्वावे लाति, माया एवाऽऽमयो रोगस्तद्विप्रमुक्तेन कारणे एकस्याऽप्यग्रहणे न दोषः ॥ १३८९ ॥'फिडि फिडियंमि अड्रत्ते, कालं घित्तुं सुवंति जागरिया। ताहे गुरू गुणंती, चउत्थी सवे गुरू सुअइ ॥१३९०॥ ___आय कालं लात्वा सर्वे सूत्रपौरुषीं कृत्वा कृत्वा स्वपन्त्यर्थचिन्तका उत्कालपाठिनो वा जाग्रति, ततस्तस्मिन् स्फिटितेऽ तीतेऽर्धरात्रे कालं लात्वा ते जागरिकाः स्वपन्ति, गुरव उत्थाय गणयन्ति, चतुर्थे यामे (सर्वे) वैरात्रिकं लात्वा स्वाध्यायन्ति,
Jain Education inte
For Private & Personal use only
Talww.jainelibrary.org