SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्ति- दीपिका ॥१३४॥ कालं घ्नन्ति । 'उकोसति स च कालघात उत्कृष्टमध्यमजघन्यमेदात्रिधा, तत्र स्तोकैर्भावात्रिभिरुत्कृष्टतः, एवं पञ्चभिर्मध्यमो प्रतिक्रमबहुभिर्भावात्सप्तभिर्जघन्यः ॥ १३८३ ॥ एतत्स्पष्टनायाऽग्रेतना गाथा 'कणगा' णाध्ययने | कणगा हणंति कालं,तिपंच सत्तेव गिम्हि सिसिरवासे। उक्का उसरेहागा, रेहारहितो भवे कणगो॥१३८४ अस्वाध्या_कनका ग्रीष्मे त्रयः, शिशिरे पञ्च, वर्षासु सप्त ध्नन्ति । उल्का त्वेकैव, तत्र सरेखाकाः प्रकाशकारिण्यश्चोल्काः, श्लक्ष्ण- यिकनिरेखोऽप्रकाशो रेखारहितो वा कनको भवेत ॥ १३८४ ॥ 'वासासु य तिन्नि दिसा' अस्य व्याख्या 'वासा' युक्तिः ॥ वासासुय तिन्नि, दिसाहवंति पाभाइयंमि कालंमि।सेसेसु तीसु चउरो, उडुमिचउरो चउदिसिपि १३८५ । ___ वर्षासु यत्र स्थिता दिशः प्रेक्षन्ते तत्र प्राभातिककालो ग्राह्यः, प्राभातिककाले तिम्रो दिशो विषयत्वेन ज्ञेया इत्यर्थः, | | शेषेषु त्रिष्वपि कालेषु वर्षासु यत्रस्थितचतुरो दिग्योगान् प्रेक्षते तथा ऋतुबद्धे चतुरोऽपि कालान् चतुर्दिक्षु प्रेक्षमाणासु गृह्णाति, ।। १३८५ ॥ अथ 'उउबद्धे तारगा तिन्नि' अस्य व्याख्या 'तिसु' तिसु तिन्नि तारगाओ, उड्डुमि पाभातिए अदिद्वेऽवि।वासासु तारगाओ, चउरो छन्ने निविट्ठोऽवि १३८६ त्रिष्वाद्येषु कालेषु जघन्येनाऽपि त्रीन् तारान् प्रेक्षते, ततो गृह्णाति, अभ्रमावे तारेऽदृष्टे प्राभातिके काले ग्रहणं | स्यात्, । वर्षासु चत्वारः काला अतारकास्तारकाऽदर्शनेऽपि स्युः॥ १३८६ ॥ तथा 'छन्ने निविट्ठोऽवि' अस्य व्याख्यातनगाथायां 'ठाणा' ॥१३४॥ सपापा वित For Private & Personal Use Only allww.jainelibrary.org Jain Education Inte
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy