SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 'वडारो' वायस(वाटारः)भागः, स संनिहितानां समीपगतानां बहूनां दीयते नाऽन्येषां, तथा प्रस्थापिते कालो दीयते, प्रमादिनस्तु कालं न दद्यात् । अथ 'मंगल निवेयणा दारे' इति । 'दार 'त्ति अस्य व्याख्या-'बाहिं ठिए ' पश्चाध, प्रतिचारको बहिःस्थितस्तदा दण्डधरः प्रविशति ॥ १३७९ ॥ ' सव्वेहि वि पट्ठविए'त्ति पश्चार्धव्याख्या- पट्ठ पट्टविय वृदिए, वाताहे पुच्छंति किं सुयं ?भंते!। तेवि य कहेंति सवं, जंजेण सुयं व दिटुं वा ॥१३८०॥ | दण्डभृता प्रस्थापिते सर्वैर्वन्दिते वा दण्डभृदन्यो वा पृच्छति 'अञ्जो ! केण किं सुयं दिलै वा ? ते वि (सच्चं कहेंति)। | चेत्सर्वैरुक्तं न किंचिदृष्टं श्रुतं वा, ततः स्वाध्यायं कुर्वन्ति, अथैकेनाऽपि विद्युदादि स्फुटं दृष्टं गर्जितादि श्रुतं वा ततो न कुर्युः ॥१३८० ॥ 'इक' इक्कस्स दोण्ह व संकियंमि, कीरइ न कीरतीतिण्हं । सगणंमि संकिए, परगणं तुगंतुं न पुच्छंति॥१३८॥ (सुगमा ) ॥ १३८१ ॥ 'जं एत्थं णाणत्तं तमहं वोच्छं समासेणं'ति उक्तत्वानानात्वं दर्शयति 'काल' कालचउक्के णाणत्तगंतु, पाओसियंमि सव्वेवि। समयं पट्टवयंती, सेसेसु समं च विसमं वा ॥१३८२॥ ___ नानात्वमिदं, प्रादोषिके दण्डधरं मुक्त्वा सर्वे समं युगपत् प्रस्थापयन्ति, शेषेषु त्रिषु समं विषमंवा प्रस्थापयन्ति॥१३८२॥'इंदि' इंदियमाउत्ताणं, हणति कणगा उ तिन्नि उ उक्कोसं। वासासु य तिन्नि, दिसा उउबध्धे तारगा तिन्नि १३८३NT इन्द्रियेष्वायुक्तानामुपयोगभृतां कालप्रतिजागर्यः (सर्वे कालाः प्रतिजागरितव्याः) प्रतिग्राह्याश्च स्यात् , त्रयः कनका ग्रीष्मे Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy