________________
आवश्यक
निर्युक्तिदीपिका ॥
॥१३३॥
Jain Education Inte
जो गच्छंतंमि विही, आगच्छंतंमि होइ सो चेव । जं एत्थं णाणत्तं, तमहं वोच्छं समासेणं ॥१३७७॥ यो व्रजतां विधिः ॥ १३७७ ॥ श्रीभद्रबाहुकृतगाथेयं, पूर्वार्ध श्रीसिद्धसेनो व्याख्याति ' निसी ' निसीहिआ आसज्जं अकरणे खलिय पडिय वाघाए । अपमज्जिय भीए वा छीए छिन्ने व कालवहो ॥ १ ॥ नैषेधिक्या आवश्यक्या अकरणे । 'छिन्न'त्ति केनाऽपि छिन्दने कृते ॥ १ ॥ ' गोणा ' गोणाई कालभूमी, हुज्ज संसप्पगा व उद्विज्जा । कविहसिय विज्जुयंमी, गज्जिय उक्काइ कालवहो ॥२॥
आदौ गुरुं पृष्ट्वा कालभूमिं गतस्तत्र भुवि गवादिर्निषण्णः स्यात्, सम्पर्काः (संसर्पकाः) कीटिकोद्देहिकाद्या उत्तिष्ठन्ति, तद्दृष्ट्वा निवर्तेत चेत्कालं प्रतिलिखतः, गृह्णतः, कालस्य निवेदनायाऽऽगच्छतः कपिहसितं व्यन्तरकृतं व्योम्नि कपितुल्यहास्यम्, आर्द्रादिस्वात्यन्तर्वर्षा नक्षत्रवर्ज विद्युति गर्जिते तथोल्कायां ॥ २ ॥ ' इरि '
इरियावहिया हत्यंतरेऽवि मंगल निवेयणा दारे । सव्वेहि वि पट्ठविए, पच्छा करणं अकरणं वा ॥१३७८॥
हस्तान्तरेऽपि गत ईर्यापथिकीं प्रतिक्रम्य, पञ्चच्छ्वास कायोत्सर्गः, उत्सारिते पश्चमङ्गलं । ततो वन्दनं दत्वा निवेदनंसुद्धो पाउसीओ कालो, ततो दण्डधरो 'दार'त्ति द्वारे बहिः प्रतिजागर्त्यन्ये प्रस्थापयन्त्यन्यस्मिंश्च प्रतिचरणाय गते दण्डभृदेत्य प्रस्थापयेदेवं सर्वैः प्रस्थापिते पश्चान्निःशङ्किते स्वाध्याय करणं, शङ्किते त्वकरणं ॥ १३७८ || अत्र मरुको बदुस्तद्द्दष्टान्तः ' सन्नि ' सन्निहियाण वडारो, पट्टविय पमादि णो दए कालं । बाहि ठिए पडियरए, विसई ताए वि दंडधरो १३७९
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
अस्वाध्या
यिक
निर्युक्तिः ॥
| ॥१३३॥
www.jainelibrary.org