________________
ताणं'ति पंचमंगलं पठति, वन्दनं दत्त्वा वक्ति-'संदिसह पाउसियं कालं गिण्हामो, गुरुर्गिण्हह' इत्येवं यावत्कालग्राही संदिश्य प्राग्वदेति तावद्दण्डभृत्कालं प्रतिचरेत ॥ १३७३ ।। 'थोवा' थोवावसेसियाए, संझाए ठाति उत्तराहुत्तो। चउवीसगदुमपुफिय-पुत्वगमेकेकि अ दिसाए ॥१३७४॥ ___ कालग्राह्युत्तरामुखः कालार्थमष्टोच्छ्वासकायोत्सर्गे तिष्ठेदन्ये पश्चोच्छ्वासे, उत्सारिते च ' चउवीसत्थयं दुमपुफिया | सामण्णपुत्वयं एए तिन्नि' अनुप्रेक्ष्य ' पुवगमो' पूर्वगमः पूर्वसदृक्पाठ एकैकदिशि, कोऽर्थः ? प्राचीयाम्याप्रतीचीष्वप्येतत्रयं | चिन्त्य, गृह्णतोऽमी व्याघाताः ॥ १३७४ ॥ ' बिंदू' बिंदू छीए परिणय, सगणे वा संकिए भवे तिण्हं । भासंत मूढ संकिय,इंदियविसए य अमणुण्णे॥१३७५॥
चेदम्बुबिन्दुरङ्गे लगेद्रक्तबिन्दुर्वा, क्षतं जातमध्ययनं वा ध्यायतोऽन्यो भावः परिणतोऽनुपयुक्तता स्यात् , स्वगणे त्रयाणां | | साधूनां गर्जितविद्युदादावनध्याये शङ्किते कालव्याघातः ॥ १३७५ ॥ 'भासन्ते त्यादिव्याख्या-' मूढो' II मूढो व दिसिज्झयणे, भासंतो यावि गिण्हति न सुज्झे। अन्नं च दिसज्झयणे, संकेतोऽनिट्ठविसए वा ॥
दिश्यध्ययने मूढः, भाषमाणो बुडबुडतो अज्झयणं कड्डइ, एवं गृह्णन शुध्येत् , विपर्यासादन्यां दिशमध्ययनं वा, संक्रा- | न्तावस्यां दिशि स्थितो न वेति शङ्कितः, अनिष्टविषयो यथा श्रोत्रस्य रुदित, व्यन्तरेण वाऽट्टहासं कृतं, दृशोः किंचिद्विकृतिरूपं, नसि मृतादिगन्धः, (रसस्तत्रैव ) स्पर्शोऽग्निज्वालादिर्यद्वेष्टेषु रागमनिष्टेषु द्वेषं वा यातीति ॥ १३७६ ।। 'जोग'
Jain Education Intelle
For Private & Personal use only
INTww.jainelibrary.org