________________
| यिक
आवश्यक यथा लोके घोषकेन घुष्टे बहुभिः श्रुतेऽल्पैस्त्वश्रुत्वाऽकुर्वत्सु दण्डोऽथ तद्घोषणं बहुभिर्न श्रुतं तदा गण्डको दब्यते, एव- प्रतिक्रमनियुक्ति-INIमत्रापि ॥ १३६९ ॥ दण्डधरे निर्गते कालग्राह्यत्तिष्ठेत , स च 'पिय'
णाध्ययने दीपिका ॥ पियधम्मो दढधम्मो, संविग्गो चेव वजभीरू या खेयण्णोय अभीरू, कालं पडिलेहए साहू ॥१३७०॥ अस्वाध्या॥१३२॥
| प्रियः (प्रियधर्मः) खेदज्ञः शक्तिमान् , प्रतिलिखति प्रतिजागर्ति ॥ १३७० ।। ' कालो'
कालो संझा य तहा दोवि समप्पंति जह समं चेव। तहतं तुलेंति कालं, चरिमंच दिसंअसञ्झाए॥१३७१॥नियुक्तिः।। ___ तथा कालं गृह्णन्तौ तां कालवेलां तोलयतोऽथवा चरमदिशि पश्चिमायां 'असज्झाए' सन्ध्याऽतिक्रमे कायोत्सर्ग कुर्युः | ॥ १३७१ ॥ 'आउ' आउत्तपुवभणियं, अणपुच्छा खलियपडियवाघाओ। भासंत मूढसंकिय, इंदियविसए तु अमणुण्णे॥
यथा गमने पूर्व भणितं तथाऽऽयुक्तः प्रविशेत , चेदनापृच्छय कालं लाति, स्खलितः, पतितस्तदा व्याघातस्तथा सूत्रादन्यद्भाष्यमाणो वन्दनावश्यकेषु क्रियासु वा मूढः, कृतं न वेति शङ्कितो वाऽन्यस्थानेऽन्यत्करोति, इन्द्रियविषया अमनोज्ञास्तदा कालवधः ॥ १३७२ ॥ 'निसी' निसीहिया नमुक्कारे काउस्सग्गे य पंचमंगलए।किइकम्मं न करिता बीओ कालंतु पडियरइ॥१३७३॥
विशन् तिस्रो 'निसीही नमो खमासमणाणं', ईर्यापथिक्यां कायोत्सर्गे पश्चोच्छ्रासान् करोत्युत्सारे च नमो अरिहं- ॥१३२॥
Jain Education Inter
For Private & Personal use only
PNww.jainelibrary.org