________________
आपुच्छण किइकम्मे, आवासिय पडियारिय वाघाते। इंदिय दिसाय तारा,वासमसज्झाइयं चेव॥१३६६॥
द्वयोः कालं गृहीष्याव इति गुरोरापृच्छनं, गुर्वनुज्ञातौ कृतिकर्म कृत्वा, दण्डकं लात्वाऽऽवश्यकीमासाद्य वदन्तौ प्रमा- | र्जयन्तो यातोऽन्तरा वस्त्रादिना प्रस्खलिते, सामाचायाँ वा स्खलिते गुरोर्वाऽऽदेशदाने स्खलने, स्वयं पतने व्याघातः कालस्य स्याद अयंकालभम्याः प्रतिलेखनाविधिः । इन्द्रियेरुपयुक्तो प्रतिलिखतः। 'दिस 'त्ति यत्र चतस्रो दिशो दृश्यन्ते. ऋतबद्धे तिसस्तारा यत्रेक्ष्यन्ते, चेन्नोपयुक्ती, अनिष्टा वा इन्द्रियविषयाः, दिग्मोहस्तारा वाऽदृश्याः, वर्षो वृष्टि, स्वादस्वाध्यायो वा स्यात्ततो व्याघातः॥ १३६६ ॥ 'ज' जइ पुण गच्छंताणं छीयंजोइं ततो नियत्तेति । निवाघाए दोषिण उ, अच्छंति दिसा निरिक्खंता॥१३६७॥
क्षुतं ज्योतिर्वा स्पृष्टं, निर्व्याघाते तु कालभूमिगती, संदंशकादिषु (दिविधिना) प्रमृज्य, निषण्णावू स्थितौ वा द्वौ द्वे | दिशौ निरीक्षमाणौ तिष्ठतः ।। १३६७ ॥ किं च 'सज्झा'
सज्झायमचिंतंता, कणगं दठूण पडिनियत्तंति । पत्ते य दंडधारी, मा बोलं गंडए उवमा ॥१३६८॥ ___ स्वाध्यायमचिन्तयन्तौ ग्रीष्मे त्रीन्, शीते पञ्च, वर्षासु सप्त कनकान् पततो दृष्ट्वा प्रतिनिवर्तन्ते, निर्व्याघातेन कालग्रहणकाले प्राप्ते दण्डधार्यन्तः प्रविश्य वक्ति-बहुपडिपुन्ना कालवेला मा वोलं करेह । अत्र गण्डको घोषकस्तेनोपमा ।। १३६८ ॥ 'आघो' आघोसिए बहहिं, सुयंमि सेसेसु निवडए दंडो। अह तं बहुहिं न सुयं, दंडिजइ गंडओ ताहे ॥१३६९॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org