________________
बावश्यकनियुक्तिदीपिका ॥
प्रतिक्रमणाध्ययने अस्वाध्यायिकनियुक्तिः॥
॥१३॥
बालवृद्धादिरसमर्थः, परिश्रान्तः प्राघुणा(र्णका )दिः, सो वि सज्झायचिंतणपरो अच्छइ, जाहे गुरु ठंति ताहे तेवि बालादिया ठायंति ॥ १३६२ ॥ 'आवा' आवासगंतु काउं, जिणोवइटुं गुरूवएसेणं। तिपिणथुई पडिलेहा, कालस्स इमा विही तत्थ ॥१३६३॥
जिणेहिं गणहराणं उवइटुं तओ परंपरेणं जाव अम्ह गुरूवएसेण आगयं तं काउं, अन्नाओ(अन्ने) तिन्नि थुईओ करिति, | ततः कालस्य प्रत्युपेक्षा, तत्राऽयं विधिः ॥ १३६३ ॥ 'दुवि' दुविहो उ होइ कालो वाघाइम एतरो य नायवो। वाघातो घंघसालाए, घट्टणं सड्डकहणं वा ॥१३६४॥
कालो व्याघातवानितरश्च, यत्स्थानं स्तम्भादिगहनं प्रौढं कार्पटिकादियुग्वा सा घंघशाला, तत्र संघट्टनपतनादिव्याघातदोषः, श्राद्धानां धर्मकथनं वा, तेन च कालातिक्रमः ॥ १३६४ ॥' वाघा' वाघाए तइओ सिं, दिजइ तस्सेव ते निवेएंति। इयरा पुच्छंति दुवे, जोगं कालस्स घेच्छामो॥१३६५॥ ___ व्याघातेऽनयोः कालग्राहिप्रतिचारकयोस्तृतीय उपाध्यायादिर्दीयते, तस्यैवाऽग्रे तत्सर्व कुरुतो यावन्निवेदयतोऽत्र गण्डकदृष्टान्तो न स्यात् , अन्ये तूपयुक्तास्तिष्ठन्ति, शुद्धे काले दण्डधरं बहिः प्रतिचरन्तं मुक्त्वा सर्वे उपाध्यायपार्श्वे मध्ये स्वाध्यायं प्रस्थापयन्तीत्यादिविधिः पुरो वक्ष्यते । ' इयरा पुच्छंति' पश्चामितरथा निर्व्याघाते द्वौ गुरुं पृच्छतः कालस्य योग व्यापारं गृहीष्यावः ॥ १३६५ ॥'आपु'
॥१३॥
For Private & Personal Use Only
forw.jainelibrary.org
Jain Education Inter