SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ वन्दनाध्ययने संसर्गजा दोषगुणाः॥ ॥७॥ घेऽपि सालम्बनः पूज्यः । यतः कल्पभाष्यं-'संकिन्नवराहपओ अणणुतावी अ होइ अवरद्धे । उत्तरगुणपडिसेवी, आलंबणवजिओ वजो'। अपराधपदैः सङ्कीर्णो व्याप्तः अवरद्धे च अननुतापी पश्चात्तापरहितः, उत्तरगुणापराधप्रतिषेधी आलम्बनवर्जितः सन् वयः । कल्पचूर्णिः-'संकिण्णो नाम बहूहि, उत्तरगुणावराहपएहिं । तेउकाउं नाणुतप्पइ, निस्संको निद्दओ पवत्तइ । यः आलम्बनं नाणाई तेहिं वजिओ स न वन्दनाहः । तथा कुणमाणो वि य कडणं, कयकरणो नेव दोस समब्भेइ । अप्पेण बहु इच्छइ, विसुद्धआलंवणो समणो । कृतकरणः पुलाकलब्धिमान् , 'कडणं' ति कटकमर्दमपि कुर्वन्न दोषमभ्येति । विशुद्धालम्बनो अल्पेन बहिच्छति ॥ १११८ ।। अथ मालामरुकादिदृष्टान्ताः 'असु' | असुइट्ठाणे पडिया, चंपगमाला न कीरई सीसे। पासस्थाईठाणेसु, वट्टमाणा तह अपुज्जा ॥ १११९ ॥ ___ अशुचिस्थाने पतिता, पार्थादीनां स्थानेषु वसत्यादिषु शय्यातरपिण्डाद्याजीविषु च वर्तमानाः सुसाधवोऽप्यपूज्याः ।। १११९ ॥ 'पक्क' पक्कणकुले वसंतो,सउणीपारोऽवि गरहिओ होइ।इय गरहिया सुविहिया, मज्झि वसंता कुसीलाण।११२० ___ पक्कणोऽन्त्यजजन्मकुले वसन् , शकुनीशब्देन चतुर्दशविद्या उच्यन्ते, ताश्च शिक्षा १ कल्प २ व्याकरण ३ छन्दो ४ ज्योतिष ५ निरुक्ति ६ नामानि पडङ्गानि । ऋग् ७ यजुः ८ सामऽथर्वणः ९-१० वेदाः, मीमांसाः ११ तर्कविद्या १२ धर्मशास्त्र १३ पुराण १४ रूपाः, तत्पारगोऽपि गर्हितः, एवं सुविहिताः कुशीलानां पार्श्वस्थादीनांमध्ये वसन्तो गर्हिताः। उक्तं च 'जो Jan Education in For Private & Personal Use Only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy