________________
Jain Education!
उत्सूत्रं च तत् यदनुपदिष्टं जिनाद्यैः स्वच्छन्देन स्वाशयेन विकल्पितं । तथाऽननुपाती सिद्धान्ताननुयायी, परतप्तिप्रवृत्तस्तितिणः स्वल्पेप्यपराधे यत्किञ्चिद्भाषी, अयं यथाच्छन्दः ।
सच्छंदम इविगप्पिय, किंची सुहसायविगइपडिबद्धो । तिहिं गारवेहिं मज्जइ, तं जाणाही अहाछंदं ॥ २४ ॥ स्वच्छन्दमत्या किंचित्कदालम्बनं विकल्प्य सुखस्वादविकृतिषु प्रतिबद्ध आसक्तस्त्रिभिर्गारवैर्लब्धैर्माद्यति ॥ १११५ ॥ 'पास' पासत्थाई वंद माणस्स, नेव कित्ती न निज्जरा होइ । कायकिलेस एमेव, कुणई तह कम्मबंधं च ॥ १११६ ॥ स एवमेव मुधैव कायक्लेशं प्रयासं कर्म्मणां ज्ञानावरणादीनां बन्धं विशिष्टरचनया आत्मनि स्थापनं चशब्दादाज्ञाभङ्गादिदोषांच करोति ।। १११६ ॥ 'जे बं '
जे भरभट्ठा, पाए उड्डति बंभयारीणं । ते होंति कुंटमंटा, बोही य सुदुलहा तेसिं ॥१११७॥
पार्श्वस्थाद्या ब्रह्मचर्यं संयमचरणं इति चूर्णौ तद्भष्टाः पादान् 'उड्डति' स्थापयन्ति, ब्रह्मचारिणां वन्दमानानां तेन नरकादिदुखं भुक्त्वा कष्टान्नृ ( जन्म ) प्राप्य कुंटा वक्रपाणयो मंटा वक्रांहूयः स्युः ॥ १११७ ॥ ' सुट्ट सुहुतरं नासंती, अप्पाणं जे चरित्तपन्भट्ठा | गुरुजण वंदाविंति सुसमण जहुत्तकारिं च ॥१११८॥ "सुष्ठुतरं अतिशयेन सन्मार्गादात्मानं नाशयन्ति । ये चारित्रप्रभ्रष्टा गुणस्थसाधुजनं सुश्रमणं यथोक्तक्रियाकलापकारिणं चवन्दयन्ति । १ । अत्राग्रपिण्डभोक्ताद्यल्पदोषेऽपि स्त्रीसेवादिमहादोषेऽपि च यदवन्द्यत्वमुक्तं तत्रायं भावः - उत्तरगुणापरा
२
For Private & Personal Use Only
www.jainelibrary.org