________________
आवश्यक- नियुक्ति दीपिका ॥
वन्दनाध्ययने
अवन्ध|स्वरूपम् ।।
विशोधिरभिग्रहो द्रव्य १ क्षेत्र २ काल ३ भावैः ४, इमान् उत्तरगुणान् विजानीहि । मूलोत्तरगुणयोर्दोषाश्च यावन्तः केपि | ते तस्मिन् सन्निहिताः समीपस्थाः।
रायविदूसगमाई, अहवावि णडो जहाउ बहुरूवो । अह्वा वि मेलगो जो, हलिहरागाइ बहुवण्णो ॥१८॥ | राजविदूषकादिरथवा नटः क्षणे क्षणे भिन्नचेष्टकत्वात् बहुरूपी अथवा मोऽलाक्षणिकः । एडकस्तु हरिद्रारागादिना बहुवर्णः स्यात् । हरिद्रालिप्तः पीतस्ततः प्रक्षाल्य गुलीलिप्तः कृष्ण इत्यादि।
सो दुविकप्पो भणिओ, जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो, असंकिलिट्ठो तहा अण्णो ॥ १९॥ पंचासवप्पवत्तो, जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो, संसत्तो संकिलिट्ठो उ ॥ २० ॥ स संसक्तो द्विविधः पञ्चाश्रवेषु प्राणातिपातादिषु प्रवृत्तः, ऋद्धिरससातैत्रिभिर्गारवैः प्रतिबद्धो युक्तः, स्त्रीगृहिसंक्लिष्टः स्त्रीसेवनात् गृहिसम्बन्धितप्तिकरणाच्च । असंक्लिष्टस्त्वे
पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई, पियधम्मो अहव इयरो उ॥ २१ ॥ उक्तः संसक्तः।
उस्सुतमायरंतो, उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो, इच्छाछंदोत्ति एगट्ठा ॥ २२ ॥ उत्सूत्रमाचरन् उत्सूत्रं चैवान्येभ्यः प्ररूपयन् यथाच्छन्द इच्छाछन्दश्चेत्येकार्थी शब्दौ ।
उस्मुत्तमणुवदिटुं, सच्छंदविगप्पियं अणणुवाई । परतत्तिपवित्तेतिंति णो य इणमो अहाच्छंदो ॥ २३ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Inmy