________________
Jain Education Int
स्वप्नविद्यया स्वप्नान्तर्यद्वाऽऽख्यायिकांख्यसूर्या मन्त्राहृतया घण्टिकादिद्वारेण कथितं यदन्येषां पृच्छकानां शिष्यते कथ्यते । प्रागर्थिजनप्रश्नस्ततः सूर्यां प्रश्नस्य प्रश्नत्वात्प्रश्नाप्रश्नः ३ प्राकृतत्वादाकारः ।
तीताइभावकहणं होइ णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे, तत्रगणसुत्ताइ सत्तविहं ॥ १४ ॥
अतीतादिभावकथनं निमित्तं भवति । अयं त्वाजीवः सप्तधा जातिर्मातृकी १, कुलं पैतृकं २, शिल्पं लेख्यादि ३, कर्म कृष्यादि ४, तपः क्षपणादि ५, गणो मल्लादि ६, सूत्रादिज्ञत्वं ७, एतान्युपजीवनाय दातुरये वक्ति ममापि एषैव जातिरित्यादि ।
कक्ककुरुगा य माया, णियडीए जं भणति तं भणियं । थीलरकणाइ लरकण, विज्जामंताइया पयडा ॥ १५ ॥
कल्ककुरुका माया उच्यते, कोऽर्थः निकृत्या परेषां दम्भनं वच्चनं यद्भणितं जिनैः, लक्षणं स्त्रीलक्षणादि विद्यामन्त्रादिकाः भावाः प्रकटा अतो न व्याख्याताः ।
संसत्तो य इदाणीं, सो पुण गोभत्तलंदए चेव । उच्चिट्टमणुचिट्ठ, जं किंची छुम्भई सव्वं ॥ १६ ॥ इदानीं संसक्तः, स पुनर्गोभक्तलन्दक एव, यथा तत्रोच्छिष्टमनुच्छिष्टं यत्किञ्चित्तत्सर्वं क्षिप्यते ।
एमेव य मूलत्तर - दोसा य गुणा य जत्तिया केइ । ते तम्मिवि सन्निहिया, संसत्तो भण्णइ तम्हा ॥ १७ ॥ एवमेव मूलं पश्च महाव्रतानि उत्तरं पिण्डविशोध्यादि, यथा- ' पिंडस्स जा विसोही ४ समिइउ ५ भावणा २५ तवो १२ । अभिवि य उत्तरगुणिमो वियाणाहि ' ॥ १ ॥ पिण्डचतुर्द्धाऽऽहार उपलक्षणाद्वसतिवस्त्रपात्राणां चतुर्णां
For Private & Personal Use Only
www.jainelibrary.org