SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका ॥ आवस्सयाइयाई ण करे, करेइ अहवावि हीणमधियाई । गुरुवयणबलाइ, तधा भणिओ एसो य ओसन्नो ॥ ७ ॥ वन्दनाआवश्यकादीनि न करोति । प्रमादाद्गद्वा हीनाधिकान्यकाल एकको वा कुर्यात् । गुरुवचनं चालयति । एवं स IN ध्ययने स्खलिते मिथ्यादुःकृतं, गुरुवैयावृत्त्यं, प्रत्याख्यानवन्दनं, आदाननिक्षेपे प्रत्युपेक्षणादि च नो कुर्यात् ।। अवन्द्यगोणो जहा वलंतो, भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरेंतो, वलइ कुणई व उस्सोढं ॥ ८॥ स्वरूपम्॥ दुष्टो गौः प्रेरितो वलन् संमुखो भृत्वा समिला भनक्ति । सोऽवसन्न एवमेव गुरुवचनमकुर्वन् संमुखो वलति करोति वा । परं । उस्सोढं 'ति त्वत्पार्श्वेऽहमेवास्मि येन पुनः पुनर्मामेवादिशसीत्याधुक्त्वा । तिविहो होइ कुसीलो, णाणे तह दंसण चरित्ते य । एसो अवंदणिज्जो, पन्नत्तो वीयरायेहिं ॥ ९॥ णाणे णाणायारं, जो उ विराहेइ कालमाईयं । दसणे दंसणायारं, चरणकुसीलो इमो होइ ॥ १० ॥ कालादीत्यकालपाठादि कुर्यात् । दर्शनाचारं निःशङ्कितादि विराधयति ।। ___ कोउय भूईकम्मे, पसिणापसिणे णिमित्तमाजीवे । कककुरुए य लरकण, उवजीवइ विजमंताई ॥ ११ ॥ कौतुकं १, भूतिकर्म २, प्रश्नाप्रश्नं ३, निमित्तं ४, आजीवः ५, कल्ककुरुका ६, लक्षणानि ७, विद्यामन्त्राद्युपजीवति ८। सोहग्गाइणिमित्तं, परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं, भूईकम्मं विणिदिद्वं ॥ १२ ॥ परेषां सौभाग्यादिनिमित्तं स्नपनादिकार्य कौतुकं १। ज्वरितादे तिदानं अभिमन्त्रितभस्मादिदानं २। सुविणयविजाकहिय, आईखणिघंटियाइकहियं वा । जं सासइ अन्नेसि, पसिणापसिणं हवइ एयं ॥ १३ ॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy