________________
आवश्यक नियुक्तिदीपिका ॥
॥१३०॥
वसतेरुभयतः शतहस्तान्तः शवं नीयमानं मुक्त्वा परखचने उक्तानां पुष्पादीनां प्रतिषेधोऽनध्यायो न स्यादिति | प्रतिक्रमयस्माच्छोणितादिचतुःप्रकारमेव शारीरमनध्यायः स्यादतो न वर्जयन्ति ॥ १३५५ ॥ ' एसो'
णाध्ययने एसो उ असज्झाओ, तबजिउऽझाउ तत्थिमा मेरा । कालपडिलेहणाए गंडगमरुएहिं दिटुंतो ॥१३५६॥ अस्वाध्या
एष संयमघातादिरुक्तस्वरूपोऽस्वाध्यायस्तद्वोऽध्यायस्तत्रेयं मर्यादा सामाचारी-यावत् कालग्रहणवेला न स्यात्ताव- यिककालप्रतिलेखनायां कृतायां गण्डकदृष्टान्तो भावी, आत्ते तु शुद्धे काले प्रवेदिते मरुकदृष्टान्तः ।। १३५६ ॥ 'पंच' नियुक्तिः ॥ पंचविहअसज्झायस्स, जाणणट्ठाय पेहए कालं। चरिमा चउभागवसेसिसाइ भूमिं तओ पेहे ॥१३५७॥
प्रागुक्तपञ्चविधाऽस्वाध्यायज्ञानार्थ कालं प्रेक्षेत, कालमलात्वाऽध्याये चतुर्लघः, अत्राऽयं विधिश्वरमायां पौरुष्यां चतु आंगावशेषायां तिस्रो भूमीः (मयः) प्रेक्ष्यते(न्ते), उच्चारभूम्यः, प्रस्रवणभूम्यः, कालभूम्यश्चेति ।। १३५७ ।। यथा ' अहि' | अहियासियाई अंतो, आसन्ने चेव मज्झि दूरे यातिन्नेव अणहियासी, अंतो छ छच्च बाहिरओ॥१३५८॥ ___ वसतेरन्तर्मध्य उच्चारस्याऽधिसह्यस्थण्डिलान्यासने मध्ये दुरे, एवं त्रीणि प्रतिलिखेदेवमनधिसह्यस्थण्डिलान्यपि त्रीण्येवं KE मध्ये पट तथा बहिरपि षट्, परं पूर्वमनधिसह्यानि पश्चादधिसह्यानि, तत्राधिसह्यानि येषु गन्तुं शक्यते, यत्र तु वेगेनोच्चारादेर्धत्मशक्यस्य त्यागस्तान्यनधिसह्यानि ॥ १३५८ ॥ ' एमेव' एमेव य पासवणे, बारस चउवीसति तुपेहेत्ता। कालस्स य तिन्निभवे, अह सूरो अस्थमुवयाई॥१३५९॥
॥१३०॥
Jan Education
For Private & Personal Use Only
Ila
w
.jainelibrary.org