SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आवासियं च बूढं, सेसे दिट्ठमि मग्गण विवेगो।सारीरगाम वाडग साहीइ, न नीणियं जाव ॥१३५३॥ ___पूर्वार्धस्येयं विभाषा ॥ १३५३ ॥ ' असि' असिवोमाघायणेसुं, बारस अविसोहियंमि न करंति । झामिय बूढे कीरइ, आवासिय सोहिए चेव ॥ अशिवावमयोस्तथाऽऽघातने महारणे यत्र बहवो मृता अदग्धाश्चास्थुस्तत्र स्थानेऽविशोधिते द्वादश वर्षाणि हस्तशतान्तन स्वाध्यायं कुर्युस्तत्राऽग्निना ध्यामितेऽम्बुवाहे व्युढेऽथवा तत्रस्थाने पुरे आवासिते क्रियते । अथ 'आवासियं च वृढम 'स्य व्याख्या-तत्र स्थाने पुरमावासितं जलस्रोतो वा व्यूढं ततः 'सेस'ति गृहिभिः स्वस्वगृहस्थाने शोधिते शेषं यन शोधितं, तत्र साधवः स्थिताः' मग्गण 'त्ति अस्थ्यादिमार्गणां कृत्वा, दृष्टे च विवेकं त्यागं कृत्वाऽशठभावा अदृष्टे च त्रीन् दिनान् कायोत्सर्ग कृत्वाऽधीयन्ते । ' सारीरगाम' मृतशरीरं लघुग्रामाद्यावन्न निष्कासितं, बृहद्रामादौ तु पाटकशाखाभ्यस्तावदस्वाध्यायः ॥ १३५४ ।। अत्र भाष्यं 'डह' डहरगगाममए वा, न करेंति जाव ण नीणियं होइ। पुरगामे व महंते, वाडगसाही परिहरंती ॥२२६॥ ___लघुग्रामे मृते सति, धाशब्दाच्छनैर्वा कुर्युः । पुरे ग्रामे वा बृहति ।। २२६ । परः प्राह-वसत्यासन्ने शवपुष्पादाविति पतितेऽस्वाध्यायः, गुरुः 'निजं' | निजंतं मुत्तूणं, परवयणे पुफमाइपडिसेहो। जम्हा चउप्पगारं, सारीरमओ न वजंति ॥ १३५५॥ Jain Education in For Private & Personal Use Only T ww.jainelibrary.org AAN
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy