________________
प्रतिक्रमणाध्ययने अस्वाध्या
War
यिक
नियुक्तिः॥
आवश्यक- पर्यायापने पूतिपर्यायं प्राप्ते तथा विवर्णे खदिरादिवर्णतां प्राप्ते नाऽस्वाध्यायः । अथ शेषे-स्त्रीऋतुजे त्रिदिनाः, पुढे जाते सप्त, नियुक्ति- | पुत्र्यां त्वष्टदिना अस्वाध्यायो यतः ॥ १३५० ॥ ' रत्तु' दीपिका ॥ रत्तुक्कडाउ इत्थी, अट्टदिणा तेण सत्त सुक्कहिए । तिन्नि दिणाण परेणं, अणोउगंतं महोरत्तं ॥१३५१॥
| गर्भकाले रक्तोत्कटा स्त्री स्त्रियं सूते, ततोऽष्टौ दिनाः । शुक्राधिका तु सुतं, तेन सप्त। 'तिन्नि त्रयाणामृतुदिनानां परतो यद्रो॥१२९॥
NI गवशात्स्यात्तत् ' अणोउगं' अनावं महारक्तमुक्तं तत्र कायोत्सर्ग कृत्वाऽध्येयं ॥ १३५१ ॥ अथाऽस्थिविधिः ‘दंते' दंते दिट्ठि विगिंचण, सेसट्ठी बारसेव वासाइं । झामिय बूढे सीआण, पाणरुद्दे य मायहरे ॥१३५२॥ |
दन्तः पतितो यत्नाद्वीक्ष्यः, दृष्टे शतहस्तोवं विवेचनं त्यागोऽदृष्ट उद्घाटोत्सर्ग कृत्वाऽध्येयं, शेषास्थिषु हस्तशतान्तःस्थेषु द्वादशवर्षाण्यस्वाध्यायः । 'झामियेत्यादि सीआण' स्मशाने ध्यामिते चितायां दग्धेऽम्बुवाहे वा व्यूढे नाऽस्वाध्यायः, 'पाण' डुम्बास्तेषां यक्षस्य रुद्रस्य मातॄणां चामुण्डादीनां च गृहेऽधःस्थितास्थिष्वस्वाध्यायः ॥ १३५२ ।। अत्र पश्चार्द्ध भाष्यं 'सीया' सीयाणे जं दिटुं(दड), तं तं मुत्तूणऽनाहनिहयाणि। आडंबरे य रुद्दे, माइसु हिट्टविया बारे ॥२२५॥
श्मशाने यद्दग्धमम्बुवाहे च व्यूढं तन्मुक्त्वा शेषाण्यनाथमृतकनिखातास्थीनि तथाऽऽडम्बरो मातङ्गयक्षस्तस्य रुद्रमात्रादीनां गृहाधश्च सद्योहतानामस्थीनि स्युस्तत्र 'बारे 'त्ति द्वादश वर्षाणि शतहस्तान्तरनध्यायः ॥ २२५ ॥'आवा'
-
॥१२९॥
Jain Education InterG
For Private & Personal Use Only
Bew.jainelibrary.org