SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणाध्ययने अस्वाध्या War यिक नियुक्तिः॥ आवश्यक- पर्यायापने पूतिपर्यायं प्राप्ते तथा विवर्णे खदिरादिवर्णतां प्राप्ते नाऽस्वाध्यायः । अथ शेषे-स्त्रीऋतुजे त्रिदिनाः, पुढे जाते सप्त, नियुक्ति- | पुत्र्यां त्वष्टदिना अस्वाध्यायो यतः ॥ १३५० ॥ ' रत्तु' दीपिका ॥ रत्तुक्कडाउ इत्थी, अट्टदिणा तेण सत्त सुक्कहिए । तिन्नि दिणाण परेणं, अणोउगंतं महोरत्तं ॥१३५१॥ | गर्भकाले रक्तोत्कटा स्त्री स्त्रियं सूते, ततोऽष्टौ दिनाः । शुक्राधिका तु सुतं, तेन सप्त। 'तिन्नि त्रयाणामृतुदिनानां परतो यद्रो॥१२९॥ NI गवशात्स्यात्तत् ' अणोउगं' अनावं महारक्तमुक्तं तत्र कायोत्सर्ग कृत्वाऽध्येयं ॥ १३५१ ॥ अथाऽस्थिविधिः ‘दंते' दंते दिट्ठि विगिंचण, सेसट्ठी बारसेव वासाइं । झामिय बूढे सीआण, पाणरुद्दे य मायहरे ॥१३५२॥ | दन्तः पतितो यत्नाद्वीक्ष्यः, दृष्टे शतहस्तोवं विवेचनं त्यागोऽदृष्ट उद्घाटोत्सर्ग कृत्वाऽध्येयं, शेषास्थिषु हस्तशतान्तःस्थेषु द्वादशवर्षाण्यस्वाध्यायः । 'झामियेत्यादि सीआण' स्मशाने ध्यामिते चितायां दग्धेऽम्बुवाहे वा व्यूढे नाऽस्वाध्यायः, 'पाण' डुम्बास्तेषां यक्षस्य रुद्रस्य मातॄणां चामुण्डादीनां च गृहेऽधःस्थितास्थिष्वस्वाध्यायः ॥ १३५२ ।। अत्र पश्चार्द्ध भाष्यं 'सीया' सीयाणे जं दिटुं(दड), तं तं मुत्तूणऽनाहनिहयाणि। आडंबरे य रुद्दे, माइसु हिट्टविया बारे ॥२२५॥ श्मशाने यद्दग्धमम्बुवाहे च व्यूढं तन्मुक्त्वा शेषाण्यनाथमृतकनिखातास्थीनि तथाऽऽडम्बरो मातङ्गयक्षस्तस्य रुद्रमात्रादीनां गृहाधश्च सद्योहतानामस्थीनि स्युस्तत्र 'बारे 'त्ति द्वादश वर्षाणि शतहस्तान्तरनध्यायः ॥ २२५ ॥'आवा' - ॥१२९॥ Jain Education InterG For Private & Personal Use Only Bew.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy