________________
प्रतिक्रमणाध्ययने
अस्वा| ध्यायिकनियुक्तिः॥
आवश्यकता तोऽन्तःपक्के चाऽवयवाः पतिताः स्युः । अथ 'महकाए अहोरतं' व्याख्या-महाकायः पञ्चेन्द्रियो यत्र हतस्तदाघातननियुक्ति मुच्यते, तच्च षष्टिहस्तान्तरहोरात्रं त्याज्यमत्राऽर्कोदयेनाऽहोरात्रछेदो ज्ञेयोऽत्र व्याख्या- महकाय बिरालाई ' अग्रतनगाथादीपिका ॥ पश्चाधं, मूषिकादिमहाकाये बिरालादिहतेऽभिन्न एव गलिते पष्टिहस्तेभ्यो बहिर्नीते वा केऽपि स्वाध्यायमिच्छन्ति, मुख्यपक्षे
त्वनध्याय एव ।। १३४७-४८ ।। अत्र भाष्यं ' मूसा' ॥१२८॥ KI मूसाइमहाकाय,मजाराईहयाघयण केई । अविभिन्ने गिण्हेउं, पढंति एगे जइऽपलोओ ॥ २२१ ॥
मूषकादि मार्जारादिहतं यत्र तदाऽऽघातनादभिन्नं गृहीत्वा यदि षष्टिहस्तो पलायते तत्रैके केऽपि पठन्ति । अथ 'रद्धे वुड्डे अ सुद्धं तु' इति तुर्यपदस्य व्याख्या-यन्मांसं राद्धं पक्कं वा तच्छुद्धं, यत्र च धोतं तत्र चेदम्बुवाहो व्यूढस्तदापि
तदैव शुद्धिः ।। २२१ ॥ अण्डकानध्यायं व्याख्याति 'अंतो' ४] अंतो बहिं च भिन्नं, अंडगबिंदू तहा विआया य । रायपह वृढ सुद्धे, परवयणे साणमादीणं ॥१३४९॥ की अन्तोऽण्डकं षष्टिहस्तानामन्तर्भिन्नं तदाऽशुद्धं, बहिर्भिन्नं शुद्धं, तथाऽण्डकबिन्दुः सूक्ष्मः कोऽपि स्यात् ।। १३४८॥ 'अंड' |
अंडगमुज्झिकप्पे, न य भूमि खणंति इहरहा तिन्नि।असज्झाइयपमाणं, मच्छियपाओ जाह [न] बुड्डे २२२
____ कल्पे वस्त्रे उज्झिते लग्ने सति षष्टिहस्तेभ्यो बहिः कल्पे धाविते शुद्धिर्भूमौ पतिते भूमि (न) खनन्ति, न शुद्धिः, किन्तु | AJ धावित्वा त्यजन्ति 'इयरह 'त्ति तत्थत्थे सटुिंहत्था तिन्नि य पोरिसीउ परिहरिजंति । 'असज्झा०' अस्वाध्यायबिन्दुप्रमाणं यत्र |
॥१२८॥
Jain Education Inter
For Private & Personal use only
Ediw.jainelibrary.org