SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ (द्रव्ये) पञ्चेन्द्रियतिरश्च रक्तं मांसं सरक्तचर्माऽस्थि च, क्षेत्रे षष्टिहस्तान्तरस्वाध्यायः, परतोन, यद्वा पुगलेन मांसेनाsINI कीर्ण श्वादिविकीर्णमांसस्थानं तस्मिन् तिसृभिः कुरथ्याभिरन्तरिते महता राजमार्गेणैकेनाऽप्यन्तरिते शुद्धिः। तत्र राजमार्गः 'जेणं राया बलसमग्गो गच्छति देवयाण रहो वा विविधा आसवाहणा गच्छन्ति, सेसा कुरत्था', एवं नगरे, ग्रामे तु सीमाया | बहिरेव त्यक्ते तु शुद्धिः ॥ १३४५ ।। ' काले' काले तिपोरसिऽट्र व, भावे सुत्तं नंदिमाईयं । सोणिय मंसं चम्म, अट्ठी विय हुंति चत्तारि ॥१३४६॥ संभवकालादनु तिस्रः पौरुषीर्यावद्रक्तस्याऽण्डस्य, ततो धौतेऽधौते वा शुद्धिः, अष्ट वाऽऽघातस्थाने, आघातो यत्र पञ्चेन्दियो इतस्तत्स्थानेऽष्ट यामान् अस्वाध्यायः । भावे सूत्रं नन्द्यनुयोगद्वारतन्दुलवेयालीयचंदाविज्झयादि न पठ्यतेऽथवा चत्वारोऽनध्यायभेदा मांसशोणितचर्मास्थ्याख्याः ॥ १३४६ ॥ तत्र मांसेऽयं विधिः 'अन्तो' अंतो बहिं च धोअं, सहिँ हत्थाउ पोरिसी तिन्नि । महकाए अहोरत्तं, रद्धे वुड्डे अ सुद्धं तु॥१३४७॥ My बहिधोयरद्धपके, अंतो धोए उ अवयवा हुंति। महकाय बिरालाई, अविभिन्ने केइ इच्छंति ॥१३४८॥ ___ मांसं पष्टिहस्तानामन्तर्मध्ये बहिश्च धोतं, अत्र व्याख्यायै अग्रेतन ‘बहिधोय' गाथा, अन्तर्बहिश्च धोतं, तथा जलेन राद्धं । निर्जलं च पक्कं, तत्र चतुर्भङ्गी-अन्तधौतमन्तः पक्कमन्तधोतं बहिःपकं, बहिधौतमन्तःपक्कं, त्रिवेष्वस्वाध्यायः। 'सद्धिं हत्थाउत्ति द्वितीयपदं, पष्टिहस्तान्तस्तिस्रः पौरुषीर्यावत् । बहिधौतें बहिःपक्कं, ततोऽन्तरानीत एष तुर्यो भङ्गः शुद्धः । तत्राऽन्तधौं Jain Education Inter For Private & Personal Use Only Arwjainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy