________________
बावश्यकनियुक्तिदीपिका ॥ ॥१२॥
प्रतिक्रमणाध्ययने अस्वाध्यायिकनियुक्तिः॥
भोगिकादिमृते तदिवसमिति अहोरात्रमस्वाध्यायः, आदिशब्दात ॥१३४० ।। 'मय' मयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा । निदुक्खत्ति य गरिहा, न पढंति सणीयगं वावि ॥
महत्तरो ग्रामाद्यधिकारी, प्रगतो बहुमतः, बहुपाक्षिक: पाटकाधिपो बहुस्वजनः शय्यातरो वा, तस्मिन् सप्तगृहान्तरे मृतेऽहोरात्री मृतेऽहोरात्रोऽस्वाध्यायः, स्वाध्याये त्वहो ! निर्दुःखा एते, जनगऱ्या, ततो न पठन्ति शनैर्वा पठन्त्यनुप्रेक्षन्ते वा, अनया गाथया 'अंतो सत्तण्ह' पदं व्याख्यातं, 'अणहे' त्यादि-अनाथस्य हस्तशतान्तरे शवे दृटेऽनध्यायः, विवक्ते तु शुद्धं स्यात् ।।१३४२॥ अथ न तस्य (परिष्ठापकः ) कोऽप्यस्ति ततः 'सागा' सागारियाइ कहणं, अणिच्छ रत्तिं वसहा विगिचंति।विकिन्ने व समंता, जं दिटुं सढेयरे सुद्धा ॥१३४३॥ ___ श्राद्धादेः कथनं, तस्मिन्ननिच्छति अन्यत्स्थानं वीक्ष्यमभावे रात्रौ वृषभास्त्यजन्ति, तथा तस्मिन् काकादिभिः समन्ता-1 द्विकीर्णे यदृष्टं तत्याज्यमदृष्टेऽपि तत्रस्थे शठेतरे अशठाः शुद्धाः, द्वार ४ ॥ १३४३ ॥ व्युद्ग्रहो गतः 'सारी' सारीरंपिय दुविहं, माणुस तेरिच्छियं समासेणं। तेरिच्छं तत्थ तिहा, जलथलखहजं चउद्धा उ॥१३४४॥
शारीरमस्वाध्यायिकं (द्विविधं मानुष्यं तैरश्चं च, मानुष्यं तावत्तिष्ठतु, तैरश्चं ) समासेन त्रिधा-जलजं मत्स्यादीनां, स्थलज गवादीनां, खचरभवं मयुरादीनामेकैकस्य चतुर्धा द्रव्यादिभिः परिहारः ॥ १३४४ ॥ तथाहि पंचिं' पंचिंदियाण दव्वे, खेचे सट्ठिहत्य पुग्गलाइन्नं । तिकुरत्थ महंतेगा, नगरे बाहिं तु गामस्स ॥१३४५॥
॥१२७॥
Jain Education inte
For Private & Personal use only
allww.jainelibrary.org