________________
IN
सग्गहनिब्बुड एवं, सूराई जेण हुंति अहोरत्ता। आइन्नं दिणमुक्के, सुच्चिय दिवसो अ राई य ॥१३३८॥
शिष्यः-सग्रहेऽस्तः, एवमहोरात्रं कथं हतं ? उच्यते 'सूराई० येन सूरोदयकालादहोरात्रस्याऽऽदिः स्यात तेन दूषितम-IN न्यदपि चाहोरात्रं त्याज्यं । आह-आचीणं पुनरिद-चन्द्रो निशि ग्रस्तो मुक्तस्ततो निशाशेषं त्याज्यं, यत एष्यत्सूरोदयेऽहोरात्रान्तः, अर्केऽसि गृहीते मुक्ते च तद्दिनशेष रात्रिश्च, अस्तास्ते चन्द्रेऽन्यदहोरात्रं त्याज्यमेवं सूर्येऽपि सग्रहास्ते, द्वार ३, सदिव्यं गतं ॥ १३३८ ।। 'बुग्ग'
बुग्गह दंडियमादी, संखोहे दंडिए य कालगए । अणरायए य सभए, जच्चिर निद्दोच्चऽहोरत्तं॥१३३९॥ __ व्युद्ग्राहे युद्धे, दण्डिकादीनामादिशब्दात् ॥ १३३९ ॥ ' सेणा' सेणाहिवईभोइयमयहरपुंसित्थिमल्लजुध्धे य । लोहाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥ १३४०॥
सेनापतिभोगिकमहत्तरपुंस्त्रीमल्लयुध्धे, लोट्टादिभंडने, आदितो रजःपर्वसु, विग्रहाः प्रायो गुह्यकबहुलास्तत्र प्रमत्तं सूरी छलेत, उड्डाहो वा, अस्माकं युद्धममी त्वदुःखाः पठन्ति, ततोऽप्रीतिश्च । अथ मुख्यगाथाशेषपदत्रयव्याख्या-'संखोहे' इत्यादि, अन्यचक्रैर्देशस्य संक्षोभे, दण्डिके राज्ञि मृतेऽराजके च, सभये वा, तथा राज्ञि सत्यपि सभये, यावत्कालं सभयं तावदस्वाध्यायः, राज्ञि मृते तु 'निद्दोच्चे' निर्द्वन्द्वे श्रुतेऽपि तदन्वहोरात्रं त्याज्यं ॥ १३४० ॥ ' तद्दि' तदिवसभोइआई, अंतो सत्तण्ह जाव सज्झाओ। अणहस्स य हत्थसयं, दिवि विवित्तंमि सुद्धं तु ॥
Jain Education inte
For Private & Personal Use Only
Tww.jainelibrary.org