SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्ति दीपिका " ॥१२६॥ | छलया व सेसएणं, पाडिवएसुं छणाणुसज्जति। महवाउलत्तणेणं असारिआणं च संमाणो ॥१३३४॥ 12 प्रतिक्रम णाध्ययने ___ इह पूर्णिमायां महेषु केलिप्रियसुराश्छलन्ति तदाऽऽसन्नत्वाच्छलना विशेषेण प्रतिपत्सु । 'छणा' महाननुसजंति, किं च । महव्याकुलत्वेन पूर्णिमायामसारितानामसन्मानितानां प्रतिपत्सु भोजनादिकृते महः प्रवर्तत इति प्रतिपत्त्याज्या ॥ १३३४ ॥ अस्वाध्या यिकनिएतद्गाथाद्वयं वृत्तिचूयौ न । अनध्याये स्वाध्यायकर्तुर्दोषानाह-' अन्न' युक्तिः ॥ अन्नयरपमायजुयं, छलिज्ज अप्पिड्डिओ न उण जुत्त। अद्धोदहिटिइ पुण, छलिज्ज जयणोवउत्तपि॥१३३५॥ ___ इह सरागयतिः प्रमादी स्यात्तं चाऽन्यतरप्रमादयुतं स्वाध्यायोदितमल्पर्द्धिनार्धाऽब्ध्यायुदेवश्छलेत् , यतनायुक्तं | | अप्रमत्तं पुनर्न छलेत् , अर्धोदधिस्थितिः पुनः कोऽपि प्राग्भववैरात् (छलेदपि) ॥ १३३५ ॥ — चंदिमसूरुवराग 'त्ति अस्य व्याख्या ' उक्को' उक्कोसेण दुवालस, चंदु जहन्नेण पोरिसी अट्ठ । सूरो जहन्न बारस, पोरिसी उक्कोस दो अट्ठ॥१३३६॥ __ तत्र चन्द्र उदयन्नेव ग्रस्तोऽथवोत्पातभावात् सर्वरात्रौ ग्रहणं जातं, ततो रात्रेश्चतुर्यामा अन्यच्चाऽहोरात्रमुत्कृष्टमेवं द्वादश- IN पौरुषीः हन्ति, जघन्यमष्ट, यथाऽस्ते ग्रस्तस्ततोऽहोरात्रिश्च । सूरः षोडश पौरुषीः, यथोदयन्नेव ग्रस्तो यद्वोत्पातिकं च सर्वदिनं ग्रहणं जातं, ततो यावत्स एवाऽर्को नोदेति तावदस्वाध्याय इति । एकं ग्रहणाऽहोरात्रमेकं द्वितीयार्कस्य चैवमुत्कृष्टं 'दो अढे'ति षोडश पौरुषीः, जघन्यं द्वादश, यथाऽस्ते ग्रस्तस्ततो रात्रेश्चतुर्यामा अन्यायहोरात्रं (च)॥१३३६ ॥ 'सग्ग' | ॥१२६॥ For Private & Personal Use Only Gondww.jainelibrary.org Jain Education Inter
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy