SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ केषांचिदमोघा अर्ककान्तिविकारजा उदयेऽस्ते च ताम्राः कृष्णाः श्यामा वा शकटोधितुल्या दण्डास्त एव जूवगा नाऽन्यत् । NI ते च स्वाध्याय आचीर्णाः, 'जेसिं' पौरुषीत्रयमनध्यायः ॥ १३३० ॥ 'चंदि' चंदिमसूरुवरागे, निग्घाए {जिए अहोरत्तं । संज्ञा चउ पाडिएया, जं जहि सुगिम्हए नियमा॥१३३१॥ चन्द्रसूर्ययोरुपरागे ग्रहणे, तथा व्यन्तरकृते गर्जितसमध्वनौ निर्घाते, अस्यैव विकारे गुञ्जावद्गुञ्जमाने महाध्वनौ गुञ्जिते, | सामान्येनाऽहोरात्रमनध्यायः । निर्घातगुञ्जितयोस्तु तां वेलामारभ्याऽष्टयामैरहोरात्रं ज्ञेयं, नत्वन्यस्वाध्यायिकवदहोरात्रछेदेन छेदस्तथा सन्ध्यासु तथा महामहचतुःप्रतिपत्सु, एवमन्यदपि 'जं जहि' यद्यत्र वेत्ति तत्राऽस्वाध्यायं कुर्यात । ग्रीष्मे तु चैत्रे नियमात् सर्वत्राऽस्वाध्यायोऽत्रानागाढयोगा निक्षिप्यन्त एव, आगाढास्तु न, न वाऽध्येयं ॥१३३१॥ महामहानेवाऽऽह-'आसा'। आसाढी इंदमहो, कत्तिय सुगिम्हए य बोद्धवे। एए महामहा खल्लु, एएसिं चेव पाडिवया॥१३३२॥ ___ आषाढीपूर्णिमा, तथाऽऽश्विनीपूर्णिमायामिन्द्रमहः, कार्तिकीपूर्णिमा, 'सुगिम्हए, चैत्रीपूर्णिमा, एतेऽन्तदिना आत्ता, आद्यदिनस्तु यत्र यद्दिनान्महः प्रवर्तते ॥ १३३२ ॥ ननु स्वाध्याययोगयोः कृतौ गुणा एव स्युः, किं निषेधः? उच्यते-'काम' कामं सुओवओगो, तवोवहाणं अणुत्तरं भणियं। पडिसेहियंमि काले, तहावि खलु कम्मबंधाय॥१३३३ काममनुमतमिदं यच्छूतोपयोगस्तपोविधानं चाऽनुत्तरं प्रधानमेव ।। १३३३ ॥ ' छल' For Private & Personal Use Only Jain Education in ww.nelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy