________________
भावश्यक पांशरजउद्घातौ स्वाभाविकास्वाभाविको च, स्वाभाविकयोयदि 'सुगिम्हए' ग्रीष्मे चैत्रशुदिदशम्यामपराहे योगं
प्रतिक्रमनियुक्ति- निक्षिपन्ति दशम्याः परं पूर्णिमाया अन्तरे त्रीन् दिनानचित्तरजउद्घाटनकायोत्सर्ग कुर्युस्ततस्तस्मिन् स्वाभाविके पतत्यपि जाध्ययने दीपिका ॥ संवत्सरं यावत्स्वाध्यायं कुर्वन्ति । अस्वाभाविको निर्षांतभूकम्पचन्द्रग्रहणादियुक्तौ स्यातां, तयोः पततोः कायोत्सर्गत्रये
अस्वाध्याकृतेऽप्यस्वाध्यायः, द्वार २ ॥ १३२७ ॥ सदिव्यमाह
यिकनि॥१२५॥
| गंधवदिसाविज्जुक्कगजिएजूअजक्खालित्ते । इविक्क पोरिसी गजियं तु दो पोरिसी हणइ ॥१३२८॥ युक्तिः ॥
___ गन्धर्वपुरदिग्दाहविद्युदुल्कागर्जितेषु, जूवगे च वक्ष्यमाणे, यक्षदीप्त एकैकां पौरुषीमस्वाध्यायः, गर्जिते द्वे पौरुष्यौ स्वाध्यायं । NI हन्ति । तत्र यक्षदीप्तगन्धर्वपुरे व्योम्नि देवकृत एवाऽन्यानि भाज्यानि,परं 'जेण फुडं न नजंति तेण तेसिं परिहारो॥१३२८॥'दिसि ||
दिसिदाह छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणो उ, जूवओसुकि दिण तिन्नि १३२९/ ___ अन्यतरदिशि पुरं ज्वलदिवोद्योतः, किंतूचं तेजोऽधस्तमः, ईदृक् छिन्नमूलो दिग्दाहः, उल्का सरेखा, प्रकाशयुक्ताऽरे- 11 खाऽपि स्फुलिङ्गामा चन्द्रप्रभाव, सन्ध्याछेदो जूवगः सन्ध्याचन्द्रप्रभयोयुगपद्भावात्कोऽर्थः शुक्लपक्षे सन्ध्यामा चन्द्राभावृत्ता टन्ती न ज्ञायते, सन्ध्याछेदे वाऽज्ञाते कालवेलाया अज्ञानाधिदिनं सन्ध्यायां कालो न ग्राह्यः, सूत्रपौरुषी च न क्रियते ॥ १३२९ ॥ 'केसि केसिंचि हुंतिऽमोहा उ, जूवओ ता य हुंति आइन्ना। जेसिं तु अणाइन्ना, तेसिं किर पोरिसी तिन्नि ॥
॥१२५॥
For Private & Personal Use Only
S
Jain Education Intel
ww.jainelibrary.org