________________
Jain Education Inter
कायोत्सर्गस्थानमागमादि न कुर्युर्न भाषन्ते, तत्राऽपि भिन्न वर्षरजसोर्यथोक्तदिनमानात्परं यावच्चिरं स्थानादि त्याज्यं, आदितः स्वाध्यायप्रतिलेखनादि || २२० ॥ तदा च 'वास '
सत्ताणावरिया, निक्कारण ठंति कज्जि जयणाए । हत्थत्थंगुलिसन्ना, पुत्तावरिया व भासति ॥ १३२४ ॥ निःकारणे वर्षत्राणेन वर्षाकम्बल्यावृता निश्चलाः सर्वाभ्यन्तरे तिष्ठन्ति, कार्ये यतनया हस्ताक्ष्यङ्गुलिसंज्ञां कुर्युः । 'पुत्तावरिया' मुखपोभ्यावृता वा यत्नाद् एते भाषन्ते, ग्लानादिकार्ये वा कल्पप्रावृत्ता यान्ति ।। १३२४ || संयमघातिगतमौत्पातिकमाह-' पंसू '
पंसू अ मंसरुहिरे, केससिलावुट्ठि तह रउग्घाए । मंसरुहिरे अहोरत्त, अवसेसे जच्चिरं सुत्तं ॥ १३२५॥
पांशुमांसादिवृष्टयः, शिलावृष्टिः करकादिपातः, तथा रजउद्घातो रजःपातः । तत्र मांसरुधिरवृष्टयोरहोरात्रमस्वाध्यायोsवशेषाः पांश्वादयो यावच्चिरं पतन्ति तावत्कालं नन्द्यादिसूत्रपाठः || १३२५ || ' पंसू '
पंसू अच्चित्तरओ, रस्सिलाओ दिसा रउग्धाओ । तत्थ सवाए निवायए य सुत्तं परिहरति ।। १३२६ ।।
धूमाकार आपाण्डुरचित्तरजः पांशुरुच्यते, तथा महासैन्योत्थ इव विश्रसातो रजस्वला दिशः कुर्वन् रेणुपातो रजउद्घातः, एतयोः सवाते निर्वाते वा पततोः सूत्रं सूत्रपौरुषीं ॥ १३२६ ।। ' साभा ' साभाविय तिन्नि दिणा, सुगिम्हए निक्खिवंति जइ जोगं । तो तंमि पडतंमी, करंति संवच्छ रज्झायं । १२७३
For Private & Personal Use Only
www.jainelibrary.org