SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्ति- दीपिका ॥ ॥१२३॥ ॥१३१५ ॥ ' अस' प्रतिक्रमअसज्झायं तु दुविहं, आयसमुत्थं च परसमुत्थं च। तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं ॥१३१६॥णाध्ययने ___ आत्मसमुत्थं स्वत्रणोत्थं रक्तादि, परसमुत्थं संयमघातकादि, तत्र बहुवक्तव्यत्वात्पूर्व परसमुत्थमाह-'जं तत्थ ' अस्वाध्यातद्यथा ॥ १३१६ ।। 'संज' यिकसंजमघाउवघाए, सादिव्वे वुग्गहे य सारीरे । घोसणयमिच्छरण्णो, कोई छलिओ पमाएणं ॥१३१७॥ नियुक्तिः॥ संयमघातकं महिकादि १, औत्पातिकं पांशुपातादि २, मह दिव्यैः सदिव्यं गन्धर्वपुरादि ३, व्युव्राहकारणं | यदादि ४, शारीरं नृतिर्यमांसादि ५ । अनि पञ्च द्वाराणि, एज्वेष्वस्वाध्यायेषु स्वाध्यायं कुर्वतो दृष्टान्तः-'घोस.' म्लेच्छागमे राज्ञो घोषणं, तत्र कोऽपि लोकः प्रमादेन स्थितडलितः ॥ १३१७ ।। कथा त्वियं-' मिच्छ' मिच्छभयघोसण, निवे हियसेसा ते उ दंडिया रण्णा। एवं दुहओ दंडो, सुरपच्छित्ते इह परे य॥१३१८॥ क्षितिप्रतिष्ठितपुरे म्लेच्छभयं जातं, जितशत्रु पो घोषणामकारयत् 'लोकैरत्र दुर्ग एतव्यं', य एयुस्ते न विनष्टाः, अन्येषां रत्नधनाद्या म्लेच्छैर्मुष्टास्ते च हृतशेषा राज्ञा दण्डिताः, एवमत्राऽप्युभयतो दण्डोऽस्वाध्याये स्वाध्यायं कुर्वतः। 'इह'-इहलोके, 'सुर'त्ति सुरी छलेत् प्रायश्चित्तं च, परभवे तु ज्ञानादि विफलं ॥ १३१८ ॥ तथा 'राया' राया इह तित्थयरो, जाणवया साहू घोसणं सुत्तं । मेच्छो य असज्झाओ, रयणधणाइं च नाणाई ॥ ॥१२३॥ For Private & Personal Use Only T Jain Education inte ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy