________________
Jain Education Intern
प्राणास्त्रसा व्यक्तश्वासत्वाद्भूताः स्थावरा भवन्ति भूता भविष्यन्तीति च व्युत्पत्तेर्जीवाः सायुः कर्मणः सर्वे भवस्थाः, aar: सिद्धा भवस्थाश्व । तत्राऽऽशातनाऽश्रद्धानवितथप्ररूपणपीडादिना, कालस्य कालाभावादिकालैकान्तस्थापनादिप्ररूपणया । ' सुयस्स ' - अकाले पाठादिना, 'सुयदेवयाए जीए सुयमहिट्टियंतीए आसायणा' णत्थि सा अकिश्चित्करी वा ( उत्तरं - नह्यधिष्ठितो मौनीन्दः खल्वागमः, अतोऽसावस्ति, न चाकिश्चित्करी) तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वायणायरिओ नाम जो उवज्झायसंदिट्ठो उद्देसाइ करेइ तस्स, निदुक्खसुहो बहु वन्दनानि वा दापयेत्, उत्तरं - वाचनाचार्योऽप्यात्यन्तिकसुखकृत्प्रवृत्तिरगर्वत्वेन निर्जराकारिबहुवन्दनाध्येयश्रुतोद्देश्यादिकारकत्वात् । अथ विशेषात् पठ्यमानस्य सूत्रस्य १४ आशातना आह-' जं वाइद्धं ' इत्यादि । यद् व्याविद्धं विपरीतमणिमालावद्विपरीतं भणितं, सूत्रतोऽर्थतो वा व्यत्याग्रेडितं मौढ्याद्वित्रिरुक्तं, हीनाक्षरमत्यक्षरं, पदेन पदैव हीनं पठितं, विनयहीनं घोषहीनं जोगहीनमिति वृत्तौ पाठस्तत्र घोषः प्रयत्नपरः, योगस्तपः, सुष्वतिशयेन पाठकधारणाऽतिरेकेण मया दत्तं सुष्ट्वभियोगाद्गुरुणा वा दत्तं, मया त्वविनयेन प्रतीच्छितं, अत्र यद्गुरोर्मां प्रति यत्नोऽभून्मया च न प्रत्ययितस्तेन गुरूणां दानमपि शिष्यस्य मुधाकरणदोषायेत्याऽऽशातना | अकाले कृतः स्वाध्यायो काले न कृतः, अस्वाध्यायिकेऽनध्याये स्वाध्यायितं, स्वाध्यायिके न स्वाध्यायितं स्वाध्यायो न कृतः, एवमाशातनाः ३३ । अत्राऽधिकारादस्वाध्यायिकनिर्युक्तिमाह-' अस ' असज्झाइयनिज्जुती, वुच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया, पवयणसारं उवलहंति ॥ १३१५॥ सुष्ट्वध्ययनं स्वाध्यायः, स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकमुपचारात्तद्धेतुरक्ताद्याप्यस्त्राध्यायिकं
For Private & Personal Use Only
www.jainelibrary.org