SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ ॥१२१॥ स्थानादि करोति ३२, समासने च स्थानादि कुर्यात् ३३ । ३ । अथवा सूत्रोक्ताशातनासम्बन्धमाह- अहवा अरि' प्रतिक्रम___अहवा-अरिहंताणं आसायणादि, सज्झाए किंचिणाहीयं । जा कंठसमुद्दिडा, तेत्तीसासायणा एया ॥ १॥ जाध्ययने __ अरिहंताणं आसायणाए, सिद्धाणं आसायगाए,आयरियाणं आसायणाए, उवज्झायाणं आसा. यत्रिंशयणाए, साहणमासायणाए, साहुणीणं आसायणाए, सावगाणं आसायणाए, सावियाणं आसायणाए, दाशा तनाः॥ देवाणं आसायणाए, देवीणं आसायणाए, इहलोगस्सासायणाए, परलोगस्स आसायणाए, केवलिपन्नत्तस्स धम्मस्स आसायणाए, सदेवमणुयासुरस्स लोगस्स आसायणाए, सवपाणभूयजीवसत्ताणं | आसायणाए, कालस्स आसायणाए, सुयस्स आसायणाए, सुयदेवयाए आसायणाए, वायणारियस्स | आसायणाए, जं वाइद्धं, वच्चामेलियं, हीणक्खरियं, अच्चक्खरियं, पयहीणं (विणयहीणं घोसहीणं NI I जोगहीणं) सुट्ठदिन्नं, दुट्ठ पडिच्छियं, अकाले कओ सज्झाओ, काले न कओ सज्झाओ, असज्झाइए सज्झाइयं, सज्झाइए न सज्झाइयं, तस्स मिच्छामि दुक्कडं ( सूत्रम् ) - 'अरिहंताणं आसायणाए यावत् सज्झाइए न सज्झाइयं' एवं ३३ आशातनाः । तत्र स्वाध्यायिके वसतेः शुद्धौ । किंचिन्नाऽधीतमिति यावत्कण्ठसमुद्दिष्टाः कण्ठ एव व्यक्ता उक्ताः तत्राऽर्हतामाशातना यथा नाऽऽसन् जिनाः, ज्ञानिनो वा | Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy