SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ कथमुढाः ? केवले सति किं धूपपुष्पछत्रादिभोग आहारश्च ? निर्दया वोग्रवतोक्तेः, उत्तरम्-अभूवन जिना अनन्यवाच्याऽविसंवादिमार्गदेशनाऽन्यथाऽनुपपत्ते ग्यफलकर्मण एवार्हन् भोगान् भुङ्क्ते, तीर्थकुन्नामकर्मोदयादृद्धिवेद्यकर्ममात्रभावादाहारं च मुड़े, कर्मरोगनाशाय क्रियौषधं कृपयोच इत्यादि जैज्ञेयं । सिद्धानां तु-न सन्ति सिद्धाः, निश्चेष्टानां वा तेषां कथं सुखं ? शुभाऽशुभज्ञाने रागद्वेषौ स्तः, एकसमये ज्ञानदर्शने किं नेत्यादि ? उत्तरं-सन्ति सिद्धा आबालगोपालसिद्धकर्मक्षयान्यथाऽनुपपत्तेः, शेषे उत्तरे अकर्मत्वात्तजीवस्वाभाव्याच्च । आचार्याणां तु-परेभ्यो वैयावृत्यायुपदिशन्ति, स्वयं तु सुखशीलाः, यद्वा ' डहरो अकुलीणोत्ति य, दुम्मेहो दमगमंदबुद्धित्ति । अवियप्पलाभलद्धी, सीसो परिभवइ आयरियं ॥१॥ उत्तरं-'डहरोवि नाणबुड्डो अकुलीणोत्ति य गुणालओ किह णु ? । दुम्मेहाईणवि एवं, भणंतऽसंताइ दुम्मेहो' ॥२॥ 'डहरो'लघुरपि ज्ञानवृद्धः, यद्यकुलीनस्तदा कथं गुणालयः दुमंधादीनि गुरोदुमेधत्वादीन्यसन्ति दूषणानि भणन्ति 'जाणंति नविय एवं, निम्मा मोक्खकारणं नाणं । निचं पगासयंता, वेयावच्चाई कुवंति'॥३॥ ज्ञानं प्रकाशयन्तः परवैयावृत्यादि कारयन्तो नृपवत्स्वयमेव कुर्वन्तः सन्ति, तथा 'छट्ठट्ठमदसमदुवालसेहिं अबहुस्सुयस्स जा सोही । इत्तो य बहुत्तरीया, सोही जमियस्स नाणिस्स' ॥ ४ ॥ एवमुपाध्यायानामपि । साधूनां तु-अन्यप्रेरणया कर्मबन्धस्तथा मिथो न सहन्ते तत एव विहारं कुर्युरन्यथैकत्र तिष्ठेयुरत्वरितगतयः श्वान इव पृथग्भुञ्जते विरूपवेषाः । उत्तरं स्तोककषायत्वादप्रमत्तत्वात् साधवः सर्वत्र रोषहीनाः, एवं साध्वीनामपि, साध्वीनां कलहो बहूपकरणता यद्वा साधूनां साध्य उपद्रवः, उत्तरं-विधिना साधूनां निर्वाहयतां साध्व्यो नो उपद्रवस्तथा श्राद्धानां श्राद्धिकानां च सारम्भाणां कुतः सुगतिः? Jain Education inte For Private & Personal use only Sw.janelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy