SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१२०॥ Jain Education Inter प्रायश्चित्तं कुर्वतो विधिना तत्प्ररूपणं च कुर्वतो योगसंग्रहस्तत्रोदाहरणं - क्वाऽपि धनगुप्ताचार्याः प्रायश्चित्तमिङ्गितेन ज्ञातुं तपो दातुं च क्षमा जाताः, यश्च तत्पार्श्वे शोधिं चक्रे स सुखेनाऽतिचारशोध्या कर्म निजीर्णवान् । आराधना मरणान्ते - विनी - तायां भरतो राजा, श्री ऋषभसमवसृतिप्राकारादिवर्णनं यथा बृहत्कल्पे, मरुदेवा भरतद्धिं दृष्ट्वाऽह त्वत्पिता श्रियं त्यक्त्वैकाकी भ्रमति । भरतोऽवक् कुतो मे सा ऋद्धिर्या पितुः ? आयाते यथेक्ष्यते, ससैन्यश्चक्री निर्गतः । स मरुदेवा चैकगजारूढौ, मरुदेवा छत्रातिछत्रादि सुरौधागतिं च प्रेक्ष्य भरतवस्त्रभूषा म्लायन्तीर्दृष्ट्वा (विस्मिता) चक्रिणोक्तं दृष्टा पुत्र श्रीः ? क्व ममेदृक् । ततः स्वयं ध्यायन्त्यपूर्वकरणात्केवलेन सिद्धा, जातिस्मृतिर्नाऽभूदनादिवनस्पतिभ्य उद्धृतत्वात् एवमाराधनया रत्नत्रययोगसंग्रहः ।। १३१४ ॥ एषु द्वात्रिंशत्स्थानेषु निषिद्धकरणादिना योऽतिचारस्तस्य मिथ्यादुष्कृतमिति सम्बन्धो योगसंग्रहः । साए सायहिं (सूत्रम् ) ' तेत्तीसाए आसायणेहिं ' - आशावना ज्ञानादीनां खण्डना 'पुर' 'तह ' 'नो सि ' पुरओ पक्खासने, गंता चिठ्ठणनिसीयणायमणे । आलोयणपडिसुणणा, पुग्वालवणे य आलोए ॥ १ ॥ तह उवदंसनिमंतण, खद्धाईयाण तह अपडिसुणणे । खद्धति य तत्थगए, किं तुम तज्जाइ णो सुमणे || २ || णो सरसि कहं छेत्ता, परिसं भित्ता अणुट्टियाइ कहे । संथारपायघट्टण, चिट्ठे उच्चासणाईसु शिष्यो गुरोः पुरतोऽग्रतो गन्ताऽऽशातनावान् १, पक्षाभ्यां पार्श्वाभ्यां गन्ता २, 'आसने 'ति पृष्ठतोऽप्यासन्ने गन्ता ३, एवं गुरोः पुरो गुरोः पक्षाभ्यां गुरोः पृष्ठत आसन्ने स्थाने कायोत्सर्गकरणे आशातनात्रयं ६, तथा प्राग्गुरोः पुरो निषीदने ॥ ३ ॥ For Private & Personal Use Only प्रतिक्रम णाध्ययने त्रयत्रिंश दाशा तनाः ॥ ॥१२०॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy