SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte16! , ते ताडिताः । साधुग्ध्यानं कार्यं ।। १३११ ॥ अथ मारणान्तिके कर्मोदये ' रोही रोहीडगं च नयरं, ललिओ गुट्टी य रोहिणी गणिआ । धम्मरुइ कडुअदुद्धियदाणाययणे अ कंमुदए ॥१३१३ रोहितकपुरं ललिता गोष्यभूत्, तत्र रोहिणी जीर्णवेश्या, साऽन्यजीवनोपायाप्राप्तौ तस्या गोष्ध्या भक्तं ररन्ध । अन्यदा बहु दौग्विकं रार्द्ध, चक्षितं कटु ज्ञात्वाऽन्यच्छाकं कृत्वा तद्धर्मरुचेर्मासस्य पारणे दत्तं, साधुर्गुरूनालोचयत्, तैः पात्रमाचं क्षारarati raat प्रियत इति । साधोरुक्तं त्यज, स च लात्वाऽटवीं गतो दग्धोषरे पात्रं छोटनाय लिप्स करं काष्ठेऽस्प्राक्षीत् । तद्गन्धेन कीय्य एताः स्वादन्त्यो मृता दृष्ट्वा मा जीवघातोऽस्त्वित्येकान्ते स्थण्डिल आलोच्य प्रतिक्रान्तो मुखपोर्ति प्रतिलेख्याऽऽश्नात्, कर्मण उदये वेदनां तीव्रामधिसा अत्यर्थं निष्प्रकम्पः सिद्धः, एवं सोढव्यं ।। १३१२ ।। उक्तो मारणान्तिकोदयः, सङ्गानां प्रत्याख्यानपरिज्ञायां 'नग नगरीय चंपनामा, जिणदेवो सत्थवाह अहिछत्ता । अडवी य तेण अगणी, सावयसंगाण वोसिरणा॥१३१४ चम्पानगर्यां जिनदेवः सार्थवाट् श्राद्धो यावदुद्धुष्याऽहिछत्रां यानन्तराऽटवीं प्राप्तः, सार्थः स्तेनैरातः, श्राद्धो नश्यन्नटव प्रविष्टो यावदग्रेऽग्निः, पञ्चाद् व्याघ्रः, पार्श्वयोर्गर्त्ता, ततोऽशरणं ज्ञात्वा सङ्गानां संसारभावानां व्युत्सर्जनं कृत्वा स्वयं भावलिङ्गं स्वीकृत्य कृतसामायिकः प्रतिमास्थः श्वापदभक्षितः सिद्धः || १३१३ || 'पाय' पायच्छित्तपरूवण, आहरणं तत्थ होइ धणगुत्ता । आराहणाए मरुदेवा, ओसप्पिणीए पढमसिद्धो १३१५ For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy