________________
आवश्यक
निर्युक्ति
दीपिका
॥११९॥
Jain Education Inter
नटपिटकग्रामे नागगृहे वर्षासु स्थितो दध्यौ गुरुकुलवासो नाऽभूदिहापि कुर्व इति स्थापनाचार्य कृत्वा कालं लात्वाऽऽवश्यकं कायोत्सर्गं कृत्वा, वन्दित्वाऽऽलोचयन्मध्येऽपि वन्दित्वा प्रत्याख्यन् पश्चात्कालं निवेद्य स्वयं तथेत्यूचे, एवं चक्रवालसामाचार्यपि ज्ञेया । एवं किल क्षणे क्षण उपयुक्तः ' किं मे कयं किं च मे किचसेस ' इत्यादि चिन्तावांस्तस्थौ ॥ १३१० ।। उक्तो लवलव:, (अथ) ध्यानं ' नग '
नगरं च सिंबवद्धण, मुंडि (अ)म्बयअजपूसभूई य । आयाण समित्ते, सुहुमे झाणे विवादो य ॥१३१२॥ शाम्ब ( शिम्बा ) वर्धनं पुरं, तत्र मुंडेवगो ( मुण्डिकाको ) राडार्य पुष्पभूतिसूरिभिर्बोधितः श्राद्धोऽभूत्तच्छिष्यः पुष्पमित्रो - ऽन्यत्राऽवसन्नोऽस्ति । अन्यदा गुरुर्दध्यौ सूक्ष्मे ध्याने विशामि तच्च महाप्राणसदृशं तत्प्रवेश एवं योगरोधः स्याद्यथा किमपि नवेद्यते, गुरुणा शिष्या अगीतार्था इति पुष्पमित्रानयनं कृतं, तस्योक्त्वोपवरके निर्व्याघाते ध्यायति, पुष्पः साधून् गुरुपार्श्वे गन्तुं न दत्ते, वक्त्यत्रस्था वन्दध्वं । अन्यदा शिष्यैरालोच्योक्तं किं भवेत्तावद्वीक्षामहे ? इत्येकोऽग्रे भूत्वेक्षते यावत्सूरिर्न चलति न स्पन्दते च ततः सोऽन्यानूचे । तेऽपि वीक्ष्य रुष्टाः पुष्पं जगुः -आर्य ! त्वं गुरून् मृतानपि नाऽऽख्यासि । सोऽवग् न, ध्याने एव, मा व्याघातः, ततोऽन्यर्षयोऽवदन्नेप लिङ्गी वेतालं सिसाधयिषुः सल्लक्षणान् सूरीशान्मृतान् न वक्त्यद्य रात्रौ परीक्षध्वमेवं तेन सह विवादो लग्नस्तेन वारिता नृपमुत्थाप्यानिन्युः सूरिर्मृतः परं लिङ्गी निष्कासितुं न दत्ते इत्याहुः, राजाऽपि गुरुं वीक्ष्य प्रत्येति मृत इत्यन्यं पुष्पोक्तं न मन्यते । शिविका सजिता ततोऽग्नौ अन्यस्मिन्वाऽनर्थे मेऽङ्गुष्ठे छिन्द्या इति सूरिभिः प्रागुक्तः पुष्प छेदं चक्रे । गुरुः प्रबुद्धोऽवक् किमार्थ ! व्याघातः कृतः ? पुष्प आह- पश्यन्तु शिष्यकृतं, गुरुणा
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
योगसंग्रहे
ध्याने
आर्यपूष्प
भूत
दृष्टान्तः ॥
॥११९॥
ww.jainelibrary.org