________________
गजाङ्कशाकारसमानि वृन्तानि मूलानि येषामिदृशि करमन्ददारुणि सुचिरं वक्राण्यप्यनु पश्चात्स्नेहादिना ऋजुक्रियमाणानि ऋजूणि भविष्यन्ति ॥ १३०८ ॥ एषां चतुर्णा द्रव्योत्सर्गो राज्यादेस्त्यार्गः, भावोत्सर्गः क्रोधादेः । अप्रमादे 'राय' रायगिहमगहसुंदरि, मगहसिरी पउमसत्थपक्खेवो। परिहरियअप्पमत्ता, नर्से गीयं नविय चुक्का॥१३०९ |
राजगृहे जरासन्धराजा, पात्रे मगधसुन्दरीमगधश्रियौ, मगधश्रीर्दध्यौ यद्येषा न स्यात्तदा मम एकस्या राजा वशे स्यादिति। अन्यस्याश्छिद्रं ध्यायन्त्यन्यदा नाटयाहे स्वर्णपद्मषु कर्णिकाराभिधानेषु विषमिश्रस्वर्णशूचीरूपाणां शस्त्राणां प्रक्षेपः कृतस्ततस्तदृष्ट्वा दध्यौ-अलयः कर्णिकारेषु न लीयन्ते, चूतकुसुमेषु लीयन्ते, नूनं सदोषाणि पुष्पाणि, चेत्स्पष्टं वक्ष्यते ततो ग्राम्यत्वं भावि, ततो मङ्गलं गायन्त्याह-पत्ते' पत्ते वसंतमासे, आमोअ पमोअए पवत्तमि। मूत्तूण कण्णिआरए, भमरा सेवंति चूअकुसुमाइं॥ १३१०|
वसन्तमासे प्राप्ते सति प्रमोददे आमोदे सुगन्धपरिमले प्रवर्तिते सति, तच्छुत्वा पात्रं दध्यौ-अपूर्वेयं गीतितिं सदोपकर्णिकाराणीति सा त्यक्त्वाऽप्रमत्ता नृत्यं गीतं च कुर्वन्तीन (वि य) चुक्कान छलितवं साधोरपि पश्चप्रमादेभ्यः स्वं रक्षतो NI योगसंग्रहः ॥ १३०९ ॥ लवालवे-अर्धलवे प्रमत्ततायो ' भरु' भरुयच्छंमि य विजए, नडपिडए वासवासनागघरे। ठवणा आयरियस्स(उ), सामायारीपउंजणया ॥
भृगौ कोऽपि गुरुस्तेन विजयः शिष्योऽवन्त्यां कार्येऽप्रेषि, स च ग्लानकार्यव्याक्षेपेणाऽन्तरा वर्षाभी रुद्धोऽण्डगवणं जातं ।
Jain Education Inter
For Private & Personal Use Only
Asww.jainelibrary.org