SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥११८॥ Jain Education Inter शनैः कर्णं कण्डूयित्वा कापि गोपितं तद्विमुखो वीक्ष्योचे ' जया रजं च रटुं च पुरं अंतेउरं तहा । सबमेयं परिचञ्ज संचयं किं करेसिमं १' ॥ १ ॥ किं करिष्यसीमं संचयं ? यावत् 'करकण्डुर्न वक्ति तावन्नमी आह-' जया ते पेइए रजे कया किच्चकर बहू । तेसिं कि परिचज अन्नकिच्चकरो भवं ' ॥ २ ॥ यदा त्वया पैतृके ( राज्ये ) बहवः कृत्यकराः कृतास्तेषां कार्यं त्यक्त्वाऽन्यकृत्यकरो भवानस्ति, यदस्य शिक्षां दत्से । २ । ततो नग्गती 'जया सवं परिच्चज मोक्खाय घडसी भवं । परं गरिहसी कीस ? अत्तनीसेसकारए ' ॥ ३ ॥ सर्वं परित्यज्य भवान् मोक्षाय घटते चेष्टते परं केन हेतुना गर्हसि ? आत्मनो निःश्रेयसकारक ! । ३ । ततः करकण्डुर्द्विमुखमाह - ' मोक्खमरगं पवण्णाणं साहूणं बंभयारिणं । अहियत्थं निवारन्ते न दोसं वतुमरिहसि ' || ४ || अहितार्थं निवारयन् दोषं वक्तुं नार्हसि । ४ । 'रूसउ वा परो मा वा विसं वा परिअत्तउ । भासियब्वा हिया भासा सपक्खगुणकारिणी ॥ ५ ॥ परो रुध्यतु वा, मा वा रुष्यतु, विषं वा परिवर्त्ततां विषं वा भवतु, हिता भाषा भाषितव्या स्वपक्षे आत्मनो गुणकारिका । ५ । 'जहा ' जहा जलंताइ (त) कट्ठाई, उवेहाइ न चिरं जले। घट्टिया घट्टिया झत्ति, तम्हा सहह घट्टणं ॥१३०७॥ यथा ज्वलन्ति काष्ठान्युपेक्षयाऽनुद्यमेन न ज्वलन्ति, घटितानि घटितान्यग्रतोऽग्रतः कृतानि झटिति ज्वलन्ति, तस्माद्घट्टनं परप्रेरणं सहत भो लोकाः ! | १३०७ ॥ 'सुचि ' सुचिरंपिवंकुडाई, होहिंति अणुपमजमाणाई । करमद्दिदारुयाई, गयंकुसागारबेंटाई ॥। १३०८ ॥ For Private & Personal Use Only प्रतिक्रम णाध्ययने योगसंग्रहे व्युत्सर्गे करकण्ड्डा छुदाह रणानि ॥ ॥११८॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy