SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ प्रतिक्रमणाध्ययने योगसंग्रहे व्युत्सर्गे ॥११७॥ सेयं सुजायं सुविभत्तसिंग, जो पासिया वसभं गो?मज्झे।। रिद्धिं अरु(रि)द्धिं समुपहिया णं, कलिंगरायावि समिक्ख धम्मं ॥ २१०॥ श्वेतं सुजातमहीनाङ्गोपाङ्गं गर्भदोषत्यक्तं, सुष्टु शोभने विभक्तेऽमिलिते शृङ्गे यस्य तं, यो वृषभं 'पासिया ' दृष्ट्वा, गोष्ठं गोकुलं तन्मध्ये, तस्य वृषभस्य ऋद्धिमनृ(ऋ)द्धिं च समुत्प्रेक्ष्य ध्यात्वा कलिङ्गदेशराजोऽपि धर्म यतिधर्म समैक्षिष्ट सम्यगीक्षामास प्रपेदे ।। २१०।। ऋड्यऋद्धिचिन्तनं यथा 'गोडें । गोटुंगणस्स मझे, ढेकियसदेण जस्स भजति । दित्तावि दरियवसहा, सुतिक्खसिंगा सरीरेण ॥२११॥ ___ 'टेक्किय 'त्ति त्राट्कृतशब्देन प्राग्दीप्तादीप्तवृषभा मत्तगावो भज्यन्ते ।। २११ ॥ 'पोरा' पोराणयगयदप्पो, गलंतनयणो चलंतवसभोटो । सो चेव इमो वसहो, पड्डयपरिघट्टणं सहइ ॥२१२॥ ___ अधुना स एव दृप्तवृषभः पुराणो जीर्णो गतदर्पश्चलद्दशनौष्ठश्चलन्तो दशना दन्ता ओष्ठौ च यस्य सः ॥२१२।। इतः पञ्चालेषु | | काम्पील्ये द्विमुख इन्द्रकेतुं लोकैरर्च्यमानं बहुध्वजसहस्रालङ्कृतं दृष्ट्वा, पुनः पतितं विलिप्तं विण्मुत्रविलिप्तं दृष्ट्वा सम्बुद्धः। 'जो इंद' जो इंदकेउं समलंकियं तु, दुटुं पडतं पविल्लुप्पमाणं । रिद्धिं अरिद्धिं समुपहियाणं, पंचालराया व समिक्ख धम्मं ॥ २१३ ॥ करकण्ड्वा द्युदाहरणानि ॥ |॥११७॥ Jain Education Inter For Private & Personal use only Law.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy