SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥१९६॥ Jain Education Inter जाताऽन्य तापसीस्तन्या वृद्धाऽर्घसंकाशेति तस्या नाम दत्तं सा यूनी जाता, तातमटव्या एवं विश्रामयेत् । स च तां वीक्ष्य कामातुरः स्याद ( अभूद ) न्यदा तां धावन्नुटजकाष्टास्फालितः पतितो ध्यायत्यहं विद्ध इतीह लोके फलितममुत्र तु किं भावि ? इति सम्बुध्धो जातिं स्मृत्वा 'भवियवं खलु भो सव्वकामविरएणं' इत्यध्ययनमाख्यत्, सुता साध्वीभ्यो दत्ता, द्वावपि सिद्धौ जातौ ।। १३०४ ॥ प्रत्याख्यानं मूलगुणेषूत्तरगुणेषु चेति द्विधा क्रमाद्द्दष्टान्तौ ' कोडी ' ' , वाणा कोडीवर चिलाए, जिणदेवे रवणपुच्छ कहणा य । साएए सत्तुंजे, वीरकहणाय संबोही ॥१३०५ ॥ वाणारसी य णयरी अणगारे धम्मघोस धमजसे । मासस्त य पारणए गोउलगंगा व अणुकंपा ॥१३०६ ॥ कोटी वर्षदेशे चिलातो म्लेच्छ्राट्, तत्र जिनदेवोऽगाद्राज्ञो रत्नानि क्व ? इति पृच्छा, जिनदेवस्य कथना, ततः साकेते शत्रुञ्जयराट्, तत्र श्रीवीर एतः, धर्मकथनायां चिलातस्य सम्बोधिता । कथेयं - साकेते शत्रुञ्जयो राड्, जिनदेवः श्राद्ध:, स दिग्यात्रायां कोटीवर्षं गतस्तत्र म्लेच्छाः, किरातो (चिलातो) राट्र, श्राद्धस्तस्मै रत्नमणिवस्त्राणि ददौ तानि तत्र न स्युः, राजाऽप्राश्रीदो ! रत्नानि तानि ? स आहाऽस्माकं राज्ये स्युरिति च दध्यौ चेत्सम्बुध्येत, राजाऽऽहाऽहमेत्य रत्नानीक्षे (परं) त्वद्राज्ञस्तु बिभेमि श्राद्धो मा भैस्ततः श्राद्धः शत्रुञ्जयमचीकथत् तेनोक्तमेत्विति चिलातः साकेत मानीतः, श्रीवीरः समवसृतः, शत्रुञ्जयं सतन्त्रं महद्धर्ज्या सपौरं यान्तं वीक्ष्य चिलातः श्राद्धं जगौ क जनो याति १ स आह रत्नवणिजोऽन्ते, ततश्चिलातः सवणिग् दृष्टुं निर्गतः प्रभोत्राद्यैक्षन् प्रभुमुचे-कथं रत्नानि ? स्वाम्याह द्रव्यरत्नानि भावरत्नानि वा ? तेनोक्तं कीहंशि द्रव्यभावरत्नानि ? For Private & Personal Use Only प्रतिक्रमणाध्ययने योगसंग्रहे प्रत्याख्याने दृष्टान्तौ ॥ ॥११६॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy