SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ समवस्तौ दीक्षिता गोपालीसाव्याः शिष्यिणी दत्ता, सा प्रागुग्रं विहृत्य ततोऽवसन्ना करांही धावति द्रौपदीप्राग्भववत् । वारिता भिन्नवसतिस्थिता तदनालोच्य मृता पमहदे श्रीदेववेश्याऽभूत् , राजगृहे श्रीवीराग्रे नाटयं कृत्वा गता। कैषेति प्रभुः श्रेणिकेन पृष्टो वृत्तान्तमृचे । तया संवरो न कृतः, संवरस्तु कार्यः । अन्ये वाहुर्हस्तिनीरूपेण वायति (रावान् करोति) N| तदा श्रेणिकेन पृष्टं ॥ १३०२ ।। आत्मदोषोपसंहारः कार्यों यथा नैवं मया कार्यमिति 'बार' । बारवइ अरहमित्ते, अणुद्धरी चेव तहय जिणदेवो। रोगस्स य उप्पत्ती, पडिसेहो अत्तसंहारो॥१३०३॥ द्वारवत्यामर्हन्मित्रः श्रेष्ठी, अनुद्धरी प्रिया, श्राद्धो सुतो जिनदेवस्तस्य रोगस्योत्पत्तिः । वैद्याश्चिकित्सितुमशक्ता आहुर्मासंखाद, तेन प्रतिषेधः कृतः, पित्रादिभिर्गाढमुक्तं परं तेनाऽऽत्मदोषोपसंहारः कृतः, म्रिये जीवामि वा तदापि सर्वसावद्यत्यागो मे, इति प्रव्रज्या कृता । शुभाशयात् केवलज्ञानं ॥ १३०३ ॥ सर्वकामविरक्तत्वे — उज्जे' उज्जेणिदेवलासुय,अणुरत्तलोयणा य पउमरहो। संगयओ मणुमइया,असियगिरी अद्धसंकासा ।१३०४ उज्जयिन्यां देवलासुतो राजाऽनुरक्तलोचना प्रिया, अन्यदा राज्या नृपवालेषु पलितं दृष्ट्वोक्तं नाथ! दूत एतः, राजा ससम्भ्रम उत्थितस्ततो देव्याह धर्मदूत इति शनैरङ्गुल्यां संवेष्ट्य पलितमुत्खाय स्वर्णस्थाले क्षौमयुग्मे मुक्त्वा पुरं भ्रामितं, राजा संवेगात् पद्मरथं सुतं राज्ये मुक्त्वाऽनुक्तगर्भदेवीसंगतकदासमनुमतिकादासीभिः सह तापसोऽभूत् । असितगिरौ तापसाश्रमे जग्मुर्दासदास्यौ कालेनोत्प्रव्रजिते. देव्या गर्ने वृद्धे राज्ञोऽधृतिर्जाताऽयशोऽभूदिति छन्नं तां सारयति । देवी सुवन्ती मृता, सुता Jwww.jainelibrary.org Jain Education For Private & Personal Use Only
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy