SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ बावश्यक हालस्तं जगौ त्वं परावृत्तः, स आह नैवं, परं राजपत्नीभूषणान्यस्य सन्ति ततो गमयामि, गतो हालो भूषणव्यये पुनरप्येतो प्रतिक्रमनियुक्ति- | देयाभावान्नहवाहनो नष्टः, पुरं हालेनाऽऽत्तमेषा द्रव्यप्रणिधिाभ्यां मुक्ताभ्यां योगसंग्रहः स्यात् ।। १२९९ ।। सुष्टु विधिःणाध्ययने दीपिका ॥ | सुविधिर्यथा दयया 'बार' 'सो वा' योगसंग्रहे बारवईवेयरणी, धन्नंतरि भविय अभविए विजे। कहणा य पुच्छियंमि य, गइनिद्देसे य संबोही ॥१३०॥ सुविधौ ॥११५॥ KI सो वानरजूहवई, कंतारे सुविहियाणुकंपाए । भासुरवरवोंदिधरो, देवो वेमाणिओ जाओ ॥ १३०१॥ वैद्योदाह___द्वारवत्यां वैतरणीधन्वन्तरी वैद्यौ, भव्योऽभव्यश्चेति हरिपृष्टेऽर्हतः कथना, तयोर्गतिनिर्देशो गतिश्वाऽर्हतोक्ता, वैतरण्या रणम् ।। भवान्तरे सम्बोधिर्भवितेत्युक्तं । तथा धन्वन्तरिः श्रीनेमिसाधूनां रोगे सत्यशुद्धागदान्यचे, स निर्दयः सप्तमभुवं गतः, वैतरणीस्तु साधूनां शुद्धौषधान्यूचे सदयः स मृतो गङ्गाविन्ध्ययोर्मध्ये यूथेशः कपिर्जातः, साधु कण्टकवेदनया गच्छमनुज्ञाप्य दुःस्थाया(न)स्थं ददर्श, जातिस्मृत्या प्राग्भवसाधून स्मृत्वा तत्कण्टकवणं चाऽपि शल्योद्धरणशल्यरौहिण्यौषधीभ्यां प्रस्फेट्य, भुवि वर्णान् लिखित्वा, स्वभवं ज्ञापयित्वा साधृतधर्मात्रिदिनानशनादष्टमस्वर्गतोऽवधिनाऽऽगतः साधवे स्वधि प्रदर्य साधं गच्छे मेलयत् , सा सुविहितानुकम्पया सुविहितसाधुभक्त्या, उक्तः सुविधिः ।। १३००-१॥ संवरे विपक्षदृष्टान्तः 'वारा' वाराणसी य कोटे, पासे गोवालभद्दसेणे य । नंदसिरी पउमसिरी, रायगिहे सेणिए वीरो ॥१३०२॥ वाराणस्यां भद्रसेनो जीर्णश्रेष्ठी, नन्दा भार्या, श्रीः पुत्री, सा वराऽप्राप्त्या वृद्धाकुमारी जाता । तत्र कोष्ठकचैत्ये श्रीपार्श्व ॥११५॥ Jain Education Inter For Private & Personal Use Only w w w.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy