SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Jain Education चम्पायां मित्रप्रभोरा, धारिणी प्रिया, धनमित्रः सार्थेड्, धनश्रीः प्रिया, तयोरुपायशतैः पुत्रो जातः, लोको वक्ति योऽत्र समृद्धकुले जातस्तस्य सुजातं, द्वादशाहे निवृत्ते सुजाताह्वाऽभूत् । स किल देवकुमारानुरूपस्तस्य ललितं भणितमन्येऽनुशिक्षन्ते । पितरौ सुतश्च श्राद्धास्तत्र धर्मघोषोऽमात्यः, प्रियङ्गुर्भार्या, सा शृणोति सुजात ईदृश इति । अन्यदा दासीर्वक्ति यदा सुजात इतो याति तदा मे वाच्यं यथेक्षे, अन्यदा स मित्रयुक्तेनाध्वनैति, दासीभिः प्रियग्वा उक्तं, सा निर्गताऽन्या अपि सपत्न्यः संपश्यन्ति वदन्ति च धन्या सा यस्या अयं पतिः । अन्यदा ता मिथो वदन्त्यहो ! सुजातस्य लीला, ततः प्रियङ्गुः सुजातस्य वेषं कृत्वाssभरणवस्त्रादितुल्यतया रमते स्म । यथैवं यात्येवं हस्तक्षोभस्तस्येत्यादि । मन्त्र्यागतोऽन्तःपुरं निःशब्दमिति द्वाश्छिद्रेणेक्षते, दृष्टाः पत्न्यश्रेष्ठाः कुर्वन्त्यस्ततो विनष्टं शुद्धान्तमिति ध्यात्वा छन्नं सुजातं हन्तुमीक्षते, तत्पिता तु राज्यमान्यस्तेन मा ततो मे मृतिरिति भयं च चिन्तयति । अन्यदा लब्धोपायो मित्रप्रभस्यारिस्तन्नाम्ना सुजातयोग्यान् 'यथा तव ( त्वयि ) विश्वासो राज्ञः, ततस्त्वया राजा घात्यो राज्यातवास्तु इति' कूटलेखान् कृत्वा कूटलेखधरान् राज्ञोऽमेलयत् । राट् क्रुद्धो दूता अवध्या इति ते मन्त्रिणा छन्नीकृताः। राजा तु लोकज्ञाते कृते पुरे क्षोभो भावी इति उपायेन सुजातहननाय स्वदेशान्तरे अरक्षुरीपुर्यां चन्द्रध्वजराज्ञे लेखं प्रेषीद्यथा सुजातं प्रेषयामि त्वया घात्य इति । ततः सुजातस्तत्र द्वितीयो भूत्वा राजकार्याणि प्रेक्षस्वेत्युक्त्वाऽरक्षुरीं प्रैषि । दृष्टश्चन्द्रध्वजेन, विश्वस्तो ऽस्तु, ततो हनिष्यामीति कृत्वा दिने दिने द्वावेकत्र रमेते । स सुजातस्य रूपं दृष्ट्वा दध्यौ नूनं राज्ञ्या सह विनष्ट इतिमार्यते राज्ञा । ततः कथमीदृग्रूपं हन्मीति सुजाताय लेखमदर्शयत् । सुजातेनोक्तं यद्वेत्सि तत्कुरु, स आह हन्मि छन्नस्तिष्ठेति भूमिगृहे क्षिप्तः, स्वसा चन्द्रयशा दत्ता, सा कुष्ठिनी तद्योगेन सुजातोऽपीषत्कुष्ठी जातस्तेन सा For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy