SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ णाध्ययने बावश्यक नियुक्तिदीपिका ॥ ॥११३॥ त्वदाचारैरहमपि स्थितिं न लमे न चोत्प्रवजितुं युक्तं, ततः क्षुल्लकस्याऽप्यधृतिर्जाता वक्ति क्षान्तः (१) एकशः कापि स्थान प्रतिक्रमलमे (लभस्व), पिताऽऽह नाऽऽप्यते। यदि न, तदा दीक्षकाणामेव पार्श्वे गम्यत इति । तत्र गतौ साधवः क्षुब्धा गुरवो जगुर्माऽऽर्या एवं भवन्तु । प्राघुर्णकावद्य श्वो वा यास्यत इति स्थितौ । क्षुल्लक (त्रिः) ३ उच्चारकायिकीभूमि प्रतिलिखति, सर्वां सामाचारी | योगसंग्रहे कुरुते, तुष्टाः साधवः, विनये सति प्रतिपत्तिः कृता । स निम्ब आम्रक्षुल्लो जातस्तरतमयोगेन ५०० वसतिसाधव आराधिता यातुं धृतिमतौ न ददति। एवं पश्चात् स विनयोपगो विनयवानभूत् ।। १२९५ ॥ अथ धृतौ मतिः ‘नग' उदाहरण नगरी य पंडुमहुरा, पंडववंसे मई य सुमई य । वारीवसभारुहणे, उप्पाइय सुट्ठियविभासा॥१२९६॥ ___पाण्डुमथुरायां पाण्डवैर्दीक्षमाणैः पुत्रो राज्येऽस्थापि । ते श्रीनेमिं प्रति यान्तो हस्तिकल्पपुरे भिक्षां भ्राम्यन्तः श्रीनेमिनिर्वाणं श्रुत्वा, भक्तं पानं त्यक्त्वा, शत्रुञ्जयेऽनशनेन सिद्धास्तद्वंशे पाण्डुसेनो राट्, सुते मतिः सुमतिश्च, रैवतेऽर्हन्तं नन्तुं ताभ्यां वारिवृषभाख्यपोतारोहणे कृते उत्पातिकवाते जाते जनः स्कन्दरुद्रादिं नमति, ताभ्यां गाढतरमात्मा संयमे योजितः, भिन्नः पोतः, मृते सिद्धे, देहौ तीणी, सुस्थितलवणेशा महः कृतो देवोद्योतच, ततः प्रभासं तीर्थं जातं । द्वयोरपि धृतिमत्या योगसंग्रहः ॥ १२९६ ॥ सम्यगुद्वेगः संवेगस्तत्र · चंपा'' चंद' चंपाए मित्तपभे, धणमित्ते धणसिरी सुजाते या पियंगू धम्मघोसे य, अरक्खुरीचेव चंदघोसे य।१२९७IN चंदजसा रायगिहे, वारत्तपुरे अभयसेण वारत्ते ।सुसुमार धुंधुमारे, अंगारवई य पजोए ॥ १२९८॥ 1 ॥११३॥ Jain Education inte For Private & Personal use only oww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy