SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ स्तुत्याऽधन्योऽयं कुलोच्छेदक इति निन्दया परीक्षितः सममना एवाऽभूदेवं पित्रोविषयसेवाकृत्यं तथा पित्रोः कदर्थनारूपं चाऽदर्शि, तथा ऋतून विकुळ स्त्रीश्च कृत्वा तद्विलापान 'फासणय ' ति तासामालिङ्गनादिना स्पर्शना दर्शिताः, परं सुत्रतस्य मनः समाधिवदेवाऽभूत्ततः केवली जातः ॥ १२९३ ॥ अथाऽऽचारः सत्याचारः 'पाड' पाडलिपुत्त हुयासण, जलणसिहा चेव जलणडहणे य। सोहम्मपलियपणए, आमलकप्पाइ णविही॥ ___ पाटलिपुत्रे हुताशनो विप्रो ज्वलनशिखा प्रिया, श्राद्धे पुत्रौ ज्वलनो दहनश्च चत्वारि दीक्षितानि । तत्र ज्वलन ऋजुर्दहनो । मायी, अन्यस्मिन्नुक्तेऽन्यदेव कुरुते, द्वावपि मृतौ सौधर्मे शक्रान्तरपर्षदि पश्चपल्यायुषौ सुरौ जातौ । आमलकल्पायां अंबसालवने श्रीवीरसमवसृते द्वौ नाट्यविधि कर्तुमायातौ । एको यादृशं चिन्तयति तादृशं कुरुतेऽन्यस्तु ऋजुनाटथं करिष्य इति चिन्तयति परं वक्रमेव जायते, ततो गौतमपृष्टोऽर्हन् प्राग्भवमूचे, तत आचारोपगतेन भाव्यं ।।१२९४॥ अथ विनयः-'उज्जे । उज्जेणी अंबरिसी, मालग तह निंबए य पवजा। संकमणं च परगणे, अविणय विणए य पडिवत्ती॥ ___ उज्जयिन्यामम्बर्षिद्विजो मालुका प्रिया, निंबकः सुतः, श्राद्धाः, प्रियामृतौ पितृपुत्रयोः प्रव्रज्या, पुत्रोऽविनीतः, कायिकीभुवि कण्टकान क्षिपति, स्वाध्याये क्षौति कालं हन्ति । सर्वसामाचारीविपर्यासं चक्रे। ततः साधुभिर्गुरूणामुक्तं, सोऽविनये सति निष्कासितः । पिता पृष्टौ (पृष्ठे) निर्गतः, परगणेऽन्याचार्यान्ते संक्रमणं कृतं, ततोऽपि दोषानिक्षिप्तावेवमवन्त्यां पश्चशतोपाश्रयेषु सर्वर्षिभिनिक्षिप्तस्ततः पितरि संज्ञायां गते रुदति पुत्रोऽवति रोदिषि ? इति, स आह तव निम्बकाबा नाम्नैव कृतान तु गुणैरथ For Private & Personal Use Only Jain Education Intere Alww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy