________________
Jain Education Inter
रुद्रेणालं दसं, रुद्रो लोकनिन्द्यमानः स्वकर्म गर्छन् प्रत्येकबुद्धोऽभूत् । ब्राह्मणो ब्राह्मणी च दीक्षिते सर्वे सिद्धाः एवमृजुता कार्या ॥ १२८८ ॥ शुचिः सत्यं सत्यं च संयमवत्वं शुचिरेव शौचं तत्र दृष्टान्तः - ' सोरि '
सोरिअ सुरंबरेवि य, सिट्ठी य धणंजए सुभद्दा य। वीरे अ धम्मघोसे, धम्मज सेऽसोगपुच्छा य ॥ १२८९ ॥
सूर्यपुरे सुरंबरो यक्षस्तत्र श्रेष्ठी धनञ्जयः, सुभद्रा भार्या, ताभ्यां सुरम्बरयक्षाय पुत्रार्थं महिषशतं मानितं पुत्रोऽभूदान्तरे श्रेष्ठ श्री वीरान्तिकेऽणुवृतान्याहतानि यक्षेण महिषान् याचितो निजाङ्गं शतधा विभज्य कतिपयखण्डान् ददौ, यक्षः प्रबुद्धः एष देशविरतत्वाद्देशशुचिः । अथ सर्वशुचिः सौर्यपुरे श्रीवीर आगाच्छियौ धर्मघोषधर्मयशसौ, अशोकवृक्षाधो गुणत छाया न चलति, ततः प्रभुपार्श्वे पृच्छा कृताऽर्हन्नाह ॥ १२८९ ॥ ' सोरि '
सोरिय मुद्दविजए, जन्नजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा, उंछविही नारदुप्पत्ती ॥१२९०॥
सूर्यपुरे समुद्रविजयराज्ञः काले यज्ञयशास्तपस्वी, यज्ञमित्रा प्रिया, पुत्रो यज्ञदत्तस्तत्प्रिया सोमयशास्तयोर्नारदाख्यसुतस्योत्पत्तिर्जाता, पितरौ बालमशोकच्छायायां मुक्तोञ्छविधिं कुरुतः || १२९० ॥ ' अणु ' अणुकम्पा वेयड्डो, मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगबाहु, जुगंधरे चैव महबाहू || १२९१॥ वृक्ष स्वनिकायच्युतं ज्ञात्वाऽनुकम्पया वृक्षच्छायाऽस्तम्भि, वलमानैर्वैताढ्ये नीत्वा विद्याः शिक्षितः । स मणिपादुकाकाञ्चनकुण्डिकाभिर्नभसि चरत्यन्यदा द्वारिकां गतो वासुदेवस्य पृच्छा 'किं शौचमिति १' उत्तरं
For Private & Personal Use Only
www.jainelibrary.org