SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१११ ॥ Jain Education Inte ज्ञात्वा तया सकरात्रं रेमे गर्भाधानं पितुरमात्यस्य पुत्र्या कथितं तेन दिनवेलाराजोल्लापादि लिखितं । तस्याः सुरेन्द्रदत्तः सुतोऽभूत् । तद्दिनजाताश्चत्वारो दासा अग्निकः पर्वतो बहुलकः सागरश्च । पण्डितेन सुरेन्द्रो द्वाविंशतिराजसुतेषु विलगत्स्वपि द्वाप्ततिकलाः शिक्षितः | २२ कुमारास्त्वन्यायिनो मातृवाक्यादताडिता मूर्खा एवास्थुः । इतश्च मथुरायां जितशत्रुराड्, निवृत्तिः सुता राज्यप्रदा स्वयंवरा सेन्द्रपुरे आगता, ततो राधावेधकाले राज्ञोक्ताः २२ सुताः श्रीमाली मुख्या बाणान् चिक्षिपुः, परमेकोऽपि विज्ञो न तेन यत्र तत्रेषुः पपात । राज्ञि विषण्णेऽमात्यो जगौ - इद्यगभिज्ञानेन जातस्त्वत्सुतः सुरेन्द्रदत्ताख्योऽयं राधां भेत्स्यतीति । स तु चतुर्षु दासेषु २२ सुतेष्वालिं( बोलं ) कुर्वत्सु, नरद्वयेऽसिभ्यां भयं कुर्वति, गुरुणाऽपि तर्ज्यमानोऽधोदृष्टिरूर्ध्वमुष्टिरष्टचक्र छिद्राणि ज्ञात्वेषुणा वामराधा विद्धा, महामहोऽभूदेषा द्रव्यतितिक्षा । यथा कुमारस्तथा साधुर्दासाश्चत्वारः कषायाः, कुमारा द्वाविंशतिः परीपहा, नरौ रागद्वेषौ वेध्या राधाक्षितारका विशिष्टाऽऽराधना ज्ञेयाऽऽराधनापताका निर्वृतिः सिद्धिः ।। १२८६-८७ ॥ अथाऽऽर्जवं ' चंपा ' चंपा कोसियज्जो, अंगरिसी रुद्दए य आणत्ते । पंथग जोइजसाविय, अब्भक्खाणे य संबोही ॥ १२८८ ॥ चम्पायां कौशिकार्योपाध्यायः, शिष्यावङ्गरुद्रौ, अङ्गस्यर्जुत्वादङ्गर्षीत्याख्या । तयोः पण्डितस्य दार्वर्थमाज्ञप्तिरादेशो ऽङ्गोsटव्याः काष्ठानि लात्वाऽऽयातः, रुद्रोऽह्नि रन्त्वा सायं बहिर्गतोऽङ्गमायान्तं दृष्ट्वा पण्डितभयाज्योतिर्यशां वत्सपालीं पुत्रस्य पन्थकस्यानं दच्चा काष्ठान्यादायाऽऽयान्तीं हत्वा गर्ने क्षित्वाऽन्याऽध्वना पुरत एतः पण्डिताये त्वद्भव्यशिष्येण दासी हतेत्यभ्याख्यानं जगौ । ततोऽङ्गः पण्डितेन निर्धाटितो वने गतः शुभाध्यवसायेन जातिं स्मृत्वा केवली जातः, देवैरुक्तं For Private & Personal Use Only प्रतिक्रम णाध्ययने योगसंग्रहे तितिक्षायां सुरेन्द्रदत्ती दाहरणम् ॥ ॥ १११ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy