SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ | सुटु वाइयं सुङ गाइयं सुदु नच्चियं साम सुंदरि। अणुपालिय दीहराइय ओ सुमिणते मा पमायए॥१२८५॥ ____ साकेते पुण्डरीको राट्, कण्डरीको युवराट्, तस्य देवी यशोभद्रा, तां पुण्डरीको दृष्ट्वा प्रार्थयन् युवराजं जघान, सा नंष्ट्वा | श्रावस्यामजितसेनाचार्यकीर्तिमतीमहत्तरान्ते प्राब्राजीत्सगर्भातपि, पुत्रो जातः शय्यातरश्राविकाभिः पाल्यमानः क्षुल्लककुमारो नामाऽभूत् , दीक्षितश्च तारुण्ये चारित्रं त्यक्तुकामो मातृमहत्तराचार्योपाध्यायः क्रमाद् द्वादशद्वादशवर्षाणि स्थापितोऽष्टचत्वारिंशद्वर्षाणि स्थित्वा मातृदत्तनाममुद्रारत्नकम्बलयुत् पुण्डरीकान्ते गतो रात्रौ नाट्ये( नर्तित्वा) प्रभाते किश्चिन्निद्रापरां नर्तकीं ज्ञात्वा नटो जनतोपकालेऽद्य रङ्गभङ्गो नार्ह इति गीति जगौ-'सुट गाइयं. ''सामे 'ति श्यामेऽप्रसूते( श्यामायां) सुन्दरि ! अनुपालितसर्वरात्रिः सती 'ओ सुमिणते 'ओ इति सम्बोधने, स्वप्नान्ते निद्रान्तवेलायां मा प्रमादीः । गीतिं श्रुत्वा क्षुल्लकः कम्बलरत्नं ददौ, युवराजः कुण्डलं, श्रीकान्ता सार्थेशपत्नी हार, जयसिंहमन्त्री कटकं, कर्णपालो मेंठोऽङ्कुशं च, लक्षमूल्यान्येतानि, प्राता राज्ञः पृच्छा, क्रमादुत्तरं-क्षुल्लककुमारस्य राज्येच्छेत्यादि । युवराजादीनां क्षुल्लककुमारसार्थे दीक्षा, सर्वेषामप्यलोभता ॥ १२८३-८५ ।। अथ तितिक्षा 'इंद' 'अग्गि' इंदपुर इंददत्ते, बावीस सुया सुरिंददत्ते य । महुराए जियसत्तू, सयंवरो निव्वुईए उ ॥१२८६॥ 1 अग्गियए पव्वयए, बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया, तत्थेव सुरिंददत्ते य॥१२८७॥ NI इन्द्रपुर इन्द्रदत्तो राजा, तस्येष्टदेवीनां द्वाविंशतिपुत्राः, एकाऽमात्यसुता प्रिया सा द्विष्टा, तां स्नातां दृष्ट्वा प्रश्नेन प्रियां | Jain Education Inter For Private & Personal Use Only Edww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy