________________
आवश्यक नियुक्तिदीपिका ॥
॥११०॥
क्रमाद्राजयुवराजौ कृत्वा प्राबाजीत् । युवराजमार्या धारिणी, सुतोऽवन्तिसेनोऽभूदन्यदोद्याने राजा धारिणीं वीक्ष्य दूती प्रतिक्रमप्रैषीत्सा तं नैच्छत् , स्वभावाचे प्रातुरपि न लजसे ? राज्ञा बन्धौ हते सा भूषणान्यादाय वणिक्सार्थेनाऽगात् । अजितसेननृप-IN णाध्ययने यानशालास्थसाध्वीपार्श्वे गर्भमनाख्याय प्रबजिता, गर्भे ज्ञाते यथास्थं जगौ, साध्व्यन्तरल्पसागारिके स्थापिता निशि प्रसूता । योगसंग्रहे साधूनामुड्डाहरक्षायै नाममुद्राधलङ्कृतं सुतं नृपाङ्गणेऽमुश्चत् , राजोलतलस्थो मणिभं वीक्ष्य तं लात्वाऽपुत्राग्रराश्य अदात् , तपसि मणिप्रभेति नाम कृतं, राज्ञि मृते मणिप्रभो राइ जातः। अवन्तिवर्धनोऽपि पश्चात्तापादवन्तिसेनाय राज्यं दत्त्वा प्रावाजीदवन्ति- अज्ञानतासेनो मणिप्रभं करं याचमानः कौशाम्बी प्रत्यचलत्तावता धर्मघोषः शिष्यः परिकर्मान्ते विनयवतीसमामृद्धिमिच्छन् पुरान्त- यां धर्मघोरनमौज्झताऽन्यस्तु निःस्पृहः कौशाम्ब्युञ्जयिन्योरन्तरे वत्सगानदीतीरे गिरिमुहेऽन्नं जहौ । अवन्तिसेनेन कौशाम्ब्यां रुद्धायां दृष्टान्तः॥ धर्मघोषपाधै जनश्चिन्तया न याति, सऋद्धीच्छयैव मृतो रोहकभावाद् द्वारेण न निरकाशि, दुर्गोवा॑दधस्त्यक्तः, मात्रा साध्व्या स्वरूपमुक्त्वातौ उद्धा(वा)रितौ। बन्धुत्वे(द्वौ) मिलिते(तो), तत्र कियत्कालं स्थित्वोजयिन्यां चलितो, मातापि समहत्तराऽचालि, मार्गे क्षपकं ज्ञात्वा नृपौ स्थित्वा दिने दिने महं चक्रतुः । स मृतः, एवं धर्मयशोवनिरीहं तपः कार्य ।।१२७२।। अलोभतायां | " साए ' 'जस' 'सुदु'
साएए पुंडरीए, कंडरीए चेव देविजसभद्दा। सावस्थिअजियसेणे, कित्तिमई खुड्डुगकुमारो ॥१२८३॥ | जसभद्दे सिरिकंता, जयसंधी चेव कण्णपाले यानदृविही परिओसे, दाणं पुच्छा य पव्वजा ॥१२८४॥ ॥११॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org