SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका || ॥१०९॥ Jain Education Inte L नौर्मग्रा नाविकैर्जले क्षिप्तो ज्ञानं देवैर्महः कृतः, प्रयाग तीर्थप्रवृत्तिः । तच्छिरः करोटिर्मत्स्यादिभिः खाद्यमाना तीरे लग्ना, तस्यां पाटलिबीजं पेते, सव्यहनुकां भिन्दन्नङ्कुरो विशालो द्रुमो जातः, पाटलिमूलजीवो द्वितीयभवे मुक्तिगामी । तत्राऽमात्यादृष्ट्वा दध्युर नृपस्य स्वयं रत्नान्यायास्यन्तीति तत्र पुरं स्थापितं नाभावश्चैत्यं कारितं । तत्रोदायी राज्यं भुङ्क्ते नृपान् सर्वान् सदा सेवां कारयति, ते दध्युः कथं म्रियतेऽसौ १ । अन्यदा राज्ञा कस्याऽपि मन्तोः राज्यं हृतं स नष्टस्तत्सुतोऽन्यत्र गतः कंचिद्भूपमुदायिनृपद्वेषिणं वीक्ष्योचेऽहं त्वत्साहाय्यादुदायिनं हन्मि तेनाऽऽरते स पाटलिपुरं गत्वा, बाह्यान्तः पर्षदौ सेवमानः साध्वागमाच्छिद्रं ज्ञात्वा गुरुपार्श्वे प्रव्रज्येत्यादियावदुदायी अपुत्रो मृतोऽधिवासितोऽवो नापितदासाय राज्यं ददौ । तेन च तस्यां निशि स्वप्ने स्वान्त्रैः पुरं वेष्टितं दृष्टं स्वप्नज्ञेन तस्य सुता दत्ताऽभूत् । स नन्दो राजा जातस्तत्पुराद्वहिः कपिलविप्रोऽवात्सीत्तदग्निहोत्रशालायां साधव एयुस्तैर्धर्म उक्ते श्राद्धोऽभूत्, केsपि साधवस्तगृहे वर्षास्वस्थुः । तत्पुत्रो जातमात्रो रेवतीसुर्यात्तः, साधूनां पात्रं कल्पयतामधोऽस्थापि नष्टा सुरी । तस्याऽन्यान्यप्यपत्यानि जीवन्त्यभूवन् । तस्य कल्पकाह्वा दत्ता, स चतुर्दशविद्याज्ञः क्रमाद्राज्ञा मन्त्री कृतः, सर्व राज्यं तदायत्तं कृतमेवं नन्दानां कल्पवंशामात्या जाताः । नवमे नन्दे कल्पवंश्यः शकटालो मन्त्री, तस्य स्थूलभद्र श्रीयकौ सुतौ वररुचिपण्डितकपटाच्छकटाले मृते स्थूलभद्रः श्रीसम्भूतिविजयान्ति के प्रव्रज्य, तेषु स्वर्गतेषु श्रीभद्रबाहुपार्श्वे चतुर्दशपूर्वाण्यधीयानो यक्षाद्यासु सप्तस्वसृषु श्रीयके च प्रव्रजि तेषु श्रीयकस्य पर्युषणोपवासादनु विपत्तौ भगिनीवन्दनागमे सिंहरूपं चक्रे । प्रातर्गुरौ वाचनामददति स्वप्रमादं स्मृत्वा : पुनर्न कुर्व इत्युक्त्वाऽऽग्रहाद्दशम पूर्वान्त्यवस्तुद्वयं पूर्वचतुष्टयं च मान्यस्मै दद्या इति गदित्वाऽभाणि । स्थूलभद्रादग्रतस्तानि For Private & Personal Use Only प्रतिक्रम णाध्ययने योगसंग्रहे शिक्षायां स्थूलभद्रो दाहरणम् ।। ॥१०९॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy