________________
लोकैस्तथा प्रासादाः कारिता इति रुद्रोत्पत्तिः। कोणिकः खरहलं वाहित्वा चम्पामेत इत्यादि । कोणिके कृतमालहते षष्ठी आमा । गते राभिस्तत्सुत उदायी प्रतिष्ठितः, सोत्र मत्पिताऽऽसीदित्यधृत्याऽन्यत्पुरं तिष्ठापयिषुर्जनान् प्रेषीते च पाटल्यूप्रस्थचा. पास्ये स्वयं कीटान् विशतोऽद्राक्षुः।पाटल्युत्पत्तिस्तूत्तरमथुरावणिग्दक्षिणमथुरायां वाणिज्येऽगात्तत्रैकेन श्रेष्ठिना सह मैव्यन्निका तत्पुत्रीं (भगिनीमिति हारि० वृत्तौ) सोऽमार्गयत् , पितृभ्यां चैकार्भकं यावदत्र स्थेयमित्युक्त्वा दत्ता, परं स पितृगाढलेखागत्या श्वशुरानुमत्या सभार्योऽचलत्, पथि सुतजन्म, पितरौ नाम दास्यत इति नामाकृतौ तन्त्रेणाऽनिकापुत्र इत्युक्तः। स्थानं समेतेषु पितृभ्यामपि सैवाहा कृता,स तारुण्ये दीक्षितः स्थविरत्वे विहरन् गङ्गातटे पुष्पभद्रपुरेऽगात् । तत्र पुष्पकेतुराद , पुष्पवती राज्ञी, तस्याः पुत्रपुत्रीयुग्मजन्म, पुष्पचूलः पुष्पचूला चेत्याख्या, मिथः स्नेहः, राड् वियोगभिया युग्मिधर्ममेव कुर्व इति ध्यात्वा पौरानाख्यद्रत्नस्य का स्वामी ? तैरुक्तं राइ, राज्ञोक्तं तर्हि रत्नस्य यथेच्छं नियोजने दोषो नेति प्रत्याय्य राझ्या वारितोऽपि तौ मिथो व्यवाहयद्राज्ञी निर्वेदात् प्रव्रज्य देवोऽभूत , प्रबोधार्थ पुत्र्याः स्वप्ने नरका दर्शिताः, राजा तज्ज्ञात्वा पाखण्डिनो नरकानप्राक्षीत् , तेश्चाऽन्याशेषक्तेष्वन्निकापुत्राः पृष्टाः सत्यानूचुरेवं देवलोकानपि स्वप्नदर्शितानूचुः, तेषु कथं गम्यते ? इति साधुधर्म उक्ते दीक्षार्थे नृपमपाक्षीत् । सोऽवक्-'प्रव्रज्य चेदत्रैव गृहे भिक्षा लासी 'ति, सा च स्वीकृत्य प्रात्राजीत् । गुरुर्जङ्घादुर्बलः शिष्यान् विसृज्याऽस्थात् , सा शुद्धान्ताद्भिक्षामानयति, श्लेष्मकाले येन श्लेष्मा हीयते, एवं शेषेष्वपि । गुरुराह(कथं) यचिन्तितं तदेवाऽऽनीतं ? सोचे वेनि, कुतः १ केवलात्ततः क्षामिता । अन्ये तु वर्षत्यानीतं, गुरुणा कथं वर्षत्यानयसि ? यत्र यत्राऽध्वन्यचित्तोऽप्कायस्तत्रेत्यादि । अधृतौ वक्ति 'ययमपि सेत्स्यथ गङ्गामुत्तरन्तः । तदेवोत्तरितुं यत्र यत्र नावि लग्नस्तत्र तत्र
१९
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org